Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 62
________________ चरित्रम् बीचम्पकमाला ॥३३॥ मानीय परीक्षणीयं तदिति मनसि निर्धार्य यद्वेदितुमेनामग्रहीषं तत्तु सर्वमेतत्प्रसादादबोधम् । अतः कृतकृत्यो भवनहमिदानीमेनां निरागिणीं त्वय्येवानुरागिणीं कथं भजेयम् , अनुरज्यामि वा कथम् । यतः-'प्रतिकूलतामुपगता नारी वैरिणीव पुमांसं व्यथयत्येव । मदीयपुराकृतप्रतिज्ञायाः सत्यत्वात्तावकाङ्गानि मदीयक्रोधावेशो न भजते । अर्थात्तवाङ्गच्छेदनादिदण्डं दातुं नेहते, नवा त्वां देशादस्मानिष्काशयितुङ्कामयते, नवा ते सर्वस्वमपजिहीपति, सुतरां मत्तो भीतिस्ते काचिदपि नैवोदेति। तस्मादेनामुपभुक्तामनुरागिणी स्त्रीं गृहाण, स्वगृहं याहि, सम्प्रति युवां युवानौ पुनरीदृशमकार्य माकृषाताम् । येन मार्गेण पुरा त्वमत्राऽऽगास्तेनैव गुप्तेन यथाऽनया साकं व्रज । यथा कोऽपि तावकमेतदकृत्यं मामकी क्षमाश्च नो जानीयादित्थमिष्टभिपन्निगदितवाञ्छितपथ्यमिव नृपालोक्तमभीष्टं मत्वा स सार्थवाहः शिवो गङ्गामिव तामुररीकृत्य निजापराधं क्षमापयित्वा राजानं नमस्कृत्य सुरङ्गमार्गेण तया स्वैरिण्या स्त्रिया सह स्वसदनमायातः। तत्रावसरे क्षमया पृथ्वीसमः, कनकगिरिवि दृढतरः, विनष्टाऽखर्वगर्वः, परमकारुणिकः साहसिकशिरोमणिः पृथ्विजानिरपि निजभवनमागात् । सकलसहायसमापन्नः प्रजाः परिपालयन् सुजनानामोदयन् खलान्निष्कुलीकुर्वन् जगज्जनानानन्दयन् सुखेन राज्यमचीकरदिति । श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप-श्रीराजेन्द्रजगज्जयिष्णुचरणाम्भोजद्वयान्तेसदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे तृतीयः श्रीचम्पकमालिकीयचरिते प्रस्ताव एषोऽनघः ॥१॥ ॐॐॐॐॐ |॥३३॥ Jain Educati o nal For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94