Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 70
________________ श्रीचम्पकमाला ॥३७॥ &ा तां बाधां निरसितुं भिषगिव भर्तृसान्निध्यमेव कल्पते । या खलु चिरविरहिणी वर्त्तते कामिनी, सा तु प्राणान्तकरीमेव तत्पीडां सहते, तातप्यते च तस्याः सर्वगात्रम् । ग्रीष्मत्तौ वल्लीव कथमपि लोकलजां कुलाचारादिसमुज्झितुमक्षमा दिवानिशमसहनीयं क्लेशमनुभवामि मदनशरनिकरव्याविद्धहृदया। किमन्यत् , दवदहनसन्तप्ता हरिणीव निदाघेऽतितप्तसिकतानिपतिता मत्सीव मदनबाधया व्याकुलीकृताहमेकदाचिन्तयमित्थम्-यन्मे भर्ता मां विहाय लोभाद्देशान्तरे तिष्ठति, सदने कदापि न समायाति, तर्हि कियन्तं कालं दुर्वहेयं प्राणान्तादप्यधिका कामपीडा सोढव्या ? । अतो मया कश्चिन्महाकामी बलीयान् सकलकलावान् युवा विषयदहनदाहप्रशमनपटीयान् गवेषणीय इति निर्धार्य चिरादेतद्विधित्सया समुत्सुकाऽहमासमेव, परमद्य मदीयसुकृतनिचयसमाकृष्टा तदभीष्टसाधनी त्वमिहाऽऽगतैव मदभ्याशे । मातः ! सकलजनहितैषिणी शुभकार्यसमुत्पादिनी परोपकृतिविधायिनी भाति भवती, अतो मामुपकुरुताम् । ममाऽऽसीदेवैतद्विधातुं महती चिन्ता-यत्कश्चन गुणवान् सरसो युवा मिलेत्तेन सत्रा स्वैरं सुखमनुभवेयमिति । परमद्य तां चिन्तां पवनो धूलीपटलमिव त्वमनीनशः, किश्चाऽऽलवालारोपितो वृक्षस्तन्मूले जलसेकादरं वृद्धिमुपैति, नवपल्लवितश्च सम्पद्यते यथा, तथा कुल्यातुल्या हृदयालवाले स्थितं मामकमनोरथलक्षणममुं तरं तत्पुरुषसमागमनवार्त्तया सुधयाऽभिषिच्य नवपल्लवितमकृथाः। किमधिकालापेन, यथा निदाघे सूर्यसन्तप्तां सागराम्बरां मेघमाला प्रीणाति, तथैवाजागता त्वमिदानी चिरविरहिणी विषयसन्तप्तां मां शशिनः कलेव सुशीतलामकाः । तेन पुंसा साकं सङ्गन्तुं मनो मे नितरामौत्सुक्यं धत्ते, समुत्साहि च वर्वति, तथापि कस्यचित्कार्यस्य हेतोः किञ्चिद्विलम्बयिष्ये । अद्यतनदिवसाच्चतुर्थे दिवसे तमागतं मत्रिणमेकाकिनं निशायाः प्रथम प्रहरेत्र प्रेषयः । यथा लोकेऽ ॥३७॥ Jain Educatio n For Persons & Private Use Only Sr.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94