Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
प्राहिणोत् ?, यथा विधुन्तुदो विधोः पूर्णा कान्ति न सहते, पवनो वा मेघौन्नत्यं चिखण्डयिषति तथाऽऽयमपि प्रकृत्याऽनार्यधीरयं मन्त्री मामकं सतीत्वं भक्तुमिहाऽऽयातोऽस्ति, किन्तु तद्भक्त्तुङ्कदाचिदप्येष नार्हति, महाभोगिभोगस्थमणिमिव । स्वप्नेप्येष मदमूल्यरत्नप्रायमिदं शीलं विहन्तुं नैव प्रभविष्यति । अत इदानीमस्यै दूत्यै तदीयदुराशयलक्षणं महागदशान्ति करिष्यन्त्या मया तदनुकूलमेवोत्तरं दातव्यम् । नूनमेष यौवनधनाधिकारलक्षणत्रिदोषदृषितोऽजायत, अतएव तदुद्भूताभिमानादुन्मत्ततया मामीदृशमयोग्यं दृतीमुखेन निगदन्मद्वाक्यरूपमहौषधं निपीयाऽपि हृदि विवेकलक्षणं पाटवं मनागपि धर्तुं नार्हति । यतोऽयं सन्निपातो महीयान् रोगः कठिनतरचिकित्सया विना जात्वपि तं नैव हास्यति । यतःसम्यगाचर्यते यावन्नाऽनुरूपा प्रतिकिया । तावन्नेवाऽऽमयो याति, प्रतिपक्ष इव क्षयम् ॥ ३९॥
व्याख्या-यावत् अनुरूपातदुचिता प्रतिक्रिया-प्रतीकारः सम्यक् विधिवत् नाऽऽचर्यते-न विधीयते, तावदामयो रोगः प्रतिपक्षः-शत्रुरिव क्षयं नाशं नैव याति-ब्रजति ।
अधुनैवाऽऽत्मीययथार्थमभिप्रायमहं बोधयानि चेदसौ दुर्धाः प्रतिबोधं नैवाऽधिगमिष्यतीति तदुचितफलं दर्शयित्वैव स्वाभिप्रायः प्रकाशनीयः । इदानीन्तु तदुचितमाययैव वञ्चनीयस्तोषणीयश्च । यसादवसरे समुपस्थिते च सङ्कटे प्राश्चोऽपि महाजनाः कापट्यं विदधिरे, 'यथा त्रिभुवनपरितापिनो बलेर्वञ्चनाय विष्णुर्वामनतामियाय । ' इत्थं निश्चित्य सा सतीमतल्लीका चम्पकमाला ता दूतीमित्थमारेभे निगदितुम् ।
दूती ! अतीवसम्यगभूत , यदधुना त्वमत्र समागतवती । स्त्रीणां मनस्तु प्रायः सदैव मीनकेतनबाधितमिव तिष्ठति,
Jain Education
For Persona & Private Use Only
ainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94