Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 53
________________ ***ORRRREARS विसमर्थ ?, तावकमेतद् दर्शनं नो नयनानि कौमुदीव कथङ्कारमियद्भिवः शिशिरीचक्रे ?, जीमूतं कलापिन इव तत्र भवन्तं द्रष्टुमौत्सुक्यवन्तो वयमद्य श्रीमन्तं भवन्तमालोक्याऽमन्दानन्दसागरे निममा जज्ञिमहे । इति तदुक्तीः श्रुत्वाऽहं दध्यौअहो ! सर्वोऽप्ययं सत्कारादिर्मदीयो नो जायते, किन्तु लक्ष्म्या एव । यसात्पुरा रङ्करूपेणाऽत्रागतं माङ्केपि किमपि नैव पप्रच्छुः, न वा केपि परिचितवन्तः, किमधिकं प्रतीहारोऽप्यन्तःप्रविशन्तं मां न्यवारयदेव । सम्प्रत्येतादृशं सत्कारमेते | वितन्वन्ति । तदनु ते सर्वे महताऽऽदरेण नानाविधदिव्यसरसस्वादिष्टपक्वान्नादि मां भोजयामासुः। ततः श्यालवर्गः साकमनेकविधं सरसं सश्लेषमालपन क्रीडितुमारब्धवान् । यतो हि—'धीमन्तो जनाः शास्त्रचर्चया काव्यनाटकादिविनोदेन वा 8 कालङ्गमयतीति ।' तदुक्तम्| काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ॥३०॥13 दुराचारिणी मन्मनसो बहिष्कृतां तां मत्पत्नीं त्वहं दृशा नाऽपश्यम् , यस्माल्लोकानां मनोऽनुसारिण्येव दृष्टिः परिपतति। मनो हि यत्र रज्यति तत्रैव रुद्धापि दृग् यच्छति, यत्र मनो विरक्तं भवति, तस्मिंस्तु मुक्तापि सा नैव याति । विद्यमाने च रागे विशिष्टमपि रूपं चक्षुषोरमृताञ्जनसाम्यं जायते, अन्यथा तदेव लवणाञ्जनमिथोद्वेगकार्येव जायते । निशाया आद्ययामे गते सति सुसज्जितायां शय्यायां निद्रया निमीलितप्रायलोचनोऽहं यावत्सुषुप्सामि तावदन्तर्विरक्ता बहिरनुरक्तासुवसना परिहितसर्वाभरणा समागत्य सामर्षस्य मे चरणौ परिमर्दितुं लग्ना । तदाऽहं जागृत इव भवंस्तामपृच्छम् –' त्वङ्कासि ?, किमिदं कुरुषे ?' तयोक्तम्-'अहन्ते पत्नी, त्वदीयचरणकमलयोभक्तिकर्वे ।' पुनरहमवादिषम्-सुन्दरि ! त्वयेदं साधु नाऽकारि, यत्स्वप्नं Jain Educati o nal For Personal & Private Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94