Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
श्रीचम्पकमाला
मरोचत तच्चरित्रं बुभुत्सवे मह्यम् । तदनु तदुक्तिस्वीकारे पूर्वस्मिन् रक्षके नैशिकरोषात् किश्चिदूषणं पितुरने समारोप्य तदैव पित्रा तं द्वारपालं पृथक्कारयित्वा तत्स्थाने मां नियोजितवती । तद्दिने सा स्वसमीहितसिद्धये यथेष्टं सरसं मामाशिशत् । * 'यस्मात्स्वार्थसिपाधयिषया लोको हि गर्दभमपि पितरं जल्पति । अतो मामपि सरसभोजनमधुरवचनादिना वश्यमकरोत् । रात्रौ च सकले लोके सुप्ते सति सर्वाभरणवसनविमूषिता प्रमुदिता मदनातुरा मोदकादिसरसभोज्यपूर्णस्थालं करकमले दधाना सा मदन्तिकमागत्य समूचे-भद्र! त्वरया द्वारमुद्घाटय ?, अहमपि तूर्णमेव कपाटमुद्घाटितवान् । तदनु तद्वचसा तद्दत्तस्थालमादाय तया सत्राऽहमचलम् । अथ सा स्ववाञ्छितजारस्वर्णकारस्य हट्टे समागत्य मद्धस्तात्तत्स्थालं गृहीत्वा मामुक्तवती-भोः! याहि, द्वारं रक्ष, यावदहमागच्छामि तावजागृतेनैव त्वया स्थातव्यम् , तदा तस्या विश्वासोत्पादनाय गृहाभिमुखं ब्रजित्वा पुनर्गुप्तरीत्या तच्चरित्रावलोकनाय तत्रागत्य तस्थिवान् । नैशिकान्धकारबाहुल्यात्तत्रैव चौरवत्स्थितमपि मां सा नैव विदाश्चकार । तत्रावसरे तस्याः सङ्केतेन तदागमनमवगत्य स जारस्तत्रागात्तूर्णमेव कपाटमुन्मुच्य कोपातिशयेन कम्पितगात्रस्तामित्थं निगदितुमारेभे-अरे ! कृतसङ्केतापि त्वं गतायां रजन्यां कथमत्र नाऽऽयासीः १, किन्ते
कोऽप्यन्यो बलीयांस्तरुणः कामुकः पुमानमिलत् ? , अहन्तु तव कृते शङ्करोऽतिदुर्धरं कालकूटमिव जागरणं सेवे, त्वन्तु 8! केनचिबलीयसा सरसेन यूना कामुकेन सह सुखेन रमसे चिरं निद्रासि च । तस्मात्-रे पापिष्ठे! याहि, याहि, सत्वरमितोऽप
सर १, पृष्ठं दर्शय ?, अहो ! येन तावकस्नेहदहनेन समेधमानेन मदङ्गसदनं भस्मसान्चक्रे तेनाऽलमिदानीम् , इत्युदीर्य तस्याः शिरसो वसनमाकृष्य क्रुधा प्रज्वलितेन तेन स्वर्णकारजारेणाऽन्तःप्रविष्टव्यन्तरेणेव भासमानेन चपेटाऽदायि, तत्प्रहारेणाति
RSAXSASSACAMARAGAR
कामुकः पुमानमिलत
चिर निद्रासि च ! तस्मात्-नालमिदानीम् , इत्युदीये तस्या
॥२६॥
Jain Education
a
l
For Personal & Private Use Only
C
ainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94