Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
तत्रावसरे महता दीपकेन प्रद्योतमाने भवने तामेकाकिनीमालोक्य तस्या मनसि प्रविशन्निवान्तः प्राविशत् । पुरादृष्टत्वात्सापि राज्ञी मनसि महाहर्ष दधाना पुलकितगात्रा सती तत्कालमुत्थाय तदग्रमागत्य कमलदलैस्तमर्चयन्तीव भृशङ्कटाक्षं पातयन्ती स्मेरानना तमेवमपृच्छत्-प्राणप्रिय ! स्वागतं भवतामभूत् ?, अहन्तु तावकागमनमेव कासन्ती किलास्मि । एहि, निद्रातुमस्यां शय्यायां तिष्ठ, मनसि सङ्कल्पविकल्पो जहीहि । सत्वरमिदं शयनीयं पुनीहि, चिरकालिकं प्रेमतरुमेनं सफलीकुरुष्व । तदनु तत्र शयनीये समुपविष्टं सार्थवाहं सुधाधिकमधुरया गिरा सा निगदितुं लग्ना-प्राणेश्वर ! यद्दिने यान्तमनेन पथा त्वामहमपश्यं तत्क्षणादनङ्गो मां नितरां बाधते, तां बाधामगदनीयामेवाऽवेहि । मदनशरजालविद्धाऽशेषाऽवयवा त्वामेव कामयमाना न स्वपिमि, नो खादामि, न वा पिबामि, केवलं तावकसमागमाऽमृतपिपासैव वरीवृधीति । एतस्मादेव मनसि मां संस्मृत्य त्वमधुनाऽत्रागतोऽसि, तत्साध्वकारि । यदेतद्भवनं राजभीत्यास्पदं दुरापमप्यस्ति तथापि तत्सर्वं विहाय
यत्कृपां विधाय समागतोऽस्त्यत्र तदतीव श्रेयस्करमजायत । यथा त्वमत्रागत्य मामकी प्रार्थनां फलवतीमकथास्तथा त्वमMI धुना द्रुततरङ्गाढं मामाश्लिष्य योवनश्च मे सफलं नय ?
तदनु सार्थवाहस्तानेवमवोचत्-सुन्दरि ! तद्दिने नागवल्लीबीटिकायां न्यस्तश्लोकद्वयाऽभिप्रायं विदित्वा त्वच्चिन्तापहाराय समायातोऽस्मि तवान्तिके, परन्तु त्वयका सत्रा विषयक्रीडनं कर्तुमधुनात्र नागतोऽस्मि । यतः–'धर्मशास्त्रीयनैतिकवचनानि स्मरता पुंसा परकामिनी नोपभुज्यते जात्वपि ।' त्वन्तु राजदाराः स्थ, तर्हि कथं मयोपभुज्येथाः?, यदि परलोकविरुद्ध विषये शिष्टा न प्रवर्त्तन्ते तर्हि लोकद्वयविरुद्ध भवत्प्रार्थिते कृत्ये कथमहं प्रवर्तेय? यद्यपि भवत्याः कथनेनानु
Jain Education
For Personal & Private Use Only
Emainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94