Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 40
________________ श्रीचम्पकमाला ॥२२॥ व्याख्या-जात्यन्धाय-जन्मान्धाय, दुर्मुखाय-कुरूपाय, जरया वार्धक्येन जीर्णानि शिथिलीभूतान्यखिलाङ्गानि यस्य तस्मै बलरहिताय, ग्रामीणाय-चातुर्यादिगुणविहीनग्राम्यजनाय, दुष्कुलाय-नीचैस्तमकुलजाय, गलता क्षरता कुष्ठरोगेणाभिभूताय परिपीडिताय, इत्थंभूताय पुंसेऽपि लक्ष्मीलवस्य स्तोकधनस्य श्रद्धया-लिप्सया मनोहरं निजवपुः स्वशरीरं यच्छन्तीषु-ददानासु विवेक एव कल्पलतिका कल्पवल्ली तस्याः शस्त्रीषु-कर्तरीषु पण्यस्त्रीषु वेश्यासु कः पुमान् रज्येत रागं विभृयात् , न कोऽपीति भावः। । इति मनसि विमृश्य स्वीयवसनाऽऽभरणानि सहसैवाऽऽदाय किञ्चिद्दीनमनाभवंस्तदालयादहं निरगच्छम् । बहुधा खिद्यमानः प्रस्वेदविन्दुविभूषितगात्रः पथिव्रजन प्रतिपदं स्खलञ्छीघ्रमहं स्वसदनमागाम् । तत्र चारण्यमिव शून्यं नष्टाऽशेषभवनं स्थलमात्रमवशिष्टमालोक्य लोचनाभ्यामश्रुधारां मोक्तुं लग्नः । तदानीं वेश्यापमानदुःखाग्निदग्धोपरि निजसदनधनपरिजनाI दिक्षयोद्भूताऽसहनीयं दुःखं व्रणोपरि स्फोटकमिव ममाध्यजायत । तदानीं मे यदभू दुःखमवाच्यं तत् खलु परमात्मैव जानाति । तदनु कथमपि स्वास्थ्यमवाप्य पार्श्ववर्तिलोकानपृच्छम्-यन्मे मातापितरौ व गतौ ?, गृहाश्च ममात्राऽऽसन् , ते कथमत्र WI नो दृश्यन्ते ?, तथा मामिका पत्नी काऽगात् १. लोका अवोचन्-भो आर्य ! त्वां वेश्यासक्तं विदित्वा पुत्रधनवियोगेनात्यन्तं दुःखमनुभूय च तव मातापितरौ मृतौ । यतो हि 'लोके पुत्रविरह एव दुःसहं दुःखमर्पयति तर्हि धनपुत्रयोरुभयोर्वियोगे तादृशी दशा जायेत, तत्र किमाश्चर्यम् ?, का तदनु त्वत्पत्नी ' यन्मे भर्ता वेश्यासक्तस्तद्गृहे निवसति, गृहकृत्यदक्षामपि मां गृहान् लक्ष्मीञ्चोपेक्षते, कदापि सदने ॥२२॥ Jain Education intona For Personal & Private Use Only aniaw.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94