Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 37
________________ RECALCCARRORSCIRCRA दितास्ति, अत एवेयं भगिनीरूपा विभूतिः सत्पात्रे योग्यतमे पुंस्येव योज्या प्रदेया, यौवनाभिमुखैस्तरुणैः पुंभिः खयं, नतु-नैव स्वयं भोग्या जात्वपीति भावः । अन्यच्चस्तन्यं मन्मनवचनं, चापलमपहेतुहास्यमत्रपताम्।शिशुरेवाहति पांशुक्रीडां भुक्तिञ्च पितृलक्ष्म्याः ।२२। ___व्याख्या-लोके हि स्तन्यं-स्तन्यदुग्धपानं, मन्मनवचनं यादृशतादृशजल्पनम् , चापलम्-चपलताम् , अपहेतुहास्यम्= अकारणहसनम् , अपत्रपताम्-लज्जाराहित्यम् , पांशुक्रीडां-धूलीरमणम् , पितुर्या लक्ष्मीभगिनी तस्या भुक्ति-भोगश्च शिशुरज्ञ एवार्हति कर्तुमिति शेषः, नैवेतरः कोऽपीति । इति नीतिवाक्यमाकर्ण्य जलमार्गेण द्रव्योपार्जनाय यियासुं मां कदाचिजलादुपद्रवः सूनोर्मे स्यादिति शङ्कया पिता न्यषेधीत् । ततोऽहं विविधविक्रेयवस्तूनि वृषभोपरि कृत्वा स्थलेनैव व्यापर्तुं देशान्तरमगाम् । तत्र गत्वा तानि विक्रीयाऽचिन्तितं लाभमलप्सि, तदनु तद्देशीयनानाजातीयक्रीतवस्तुजातभृतलक्षवृषभान् निजगृहमानीय निजपितरं समतूतुषम् । इत्थं देशे विदेशे च पौनः पुन्येन व्यापतु गमागमौ कुर्वन्नहमपरिमितां लक्ष्मीमुपार्जितवान् । तदा मदीयवृषभयूथखुरक्षुण्णा धूलीपटलोत्क्षेपार्षर्तुभिन्नकाले गगनमन्धीकृतं विलोकमाना दिनेऽपि सूर्यमपश्यन्तः खमनवरतं मेघाऽऽच्छादितमिव जानानाः सर्वे लोका मां गगनधूलिरिति वक्त्तुं लग्नास्ततः प्रभृति सर्वत्राहं गगनधूलि नाम्नैव प्रख्यातिमगमम् । तत्रावसरे चम्पानगर्या काचिदेका सकलकामिनीजनमूर्धन्या रूपलावण्याऽवर्ण्यसौन्दर्यसदनं कामपताका नाम्नीरूपाजीवा न्यवात्सीत् । अथैकदा गवाक्षे सुखासीना सा वेश्या तेनैव पथा गच्छतो मे मनः सहसैवाऽपहृतवती । या खलु मुनीनामपि सुस्थिरं Jain Educatio onal For Personal & Private Use Only Maharjainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94