Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri,
Publisher: Rajenda Pravachan Karyalay
View full book text
________________
चरित्रमा
बीचम्पकमाला
॥१३॥
किन, यः पुमान् कामुकी पश्चेषुपरिपीडितां प्रीत्या पौनःपुन्येन रन्तुमभ्यर्थयन्तीं स्वयमुपगतवती युवतिमुपेक्षते, तां नो रमयतीति, स पुमान् महापापीयान् भवति तन्मुखावलोकनादपि लोकानामघ उत्पद्यते, चाण्डालतामेवाधिगच्छति सः। इत्यादि नानेतिहासस्मृतिनीतिवाक्यानि जानता त्वया कथमहं वञ्चये, यत्परदारा गमनं नो कार्यमिति । सार्थेश ! यदूचिवान् भवान् प्रेयान् परलोकयातनाभयानेशमकार्यमनुतिष्ठाम्यहमित्यपि शोभनं नो पश्यामि, यदहं पारलौकिकक्लेशापेक्षया तावकवियोगजं दुःखमेवाऽसह्यं मन्ये । यतः पारलौकिकं तददृश्यं लघीयञ्च, इतोऽपि भवद्विरहजन्यमेव दुःखं गुरुतरं सोढुमशक्यशास्तीति सत्यमहं निगदामि । भवान्तरे यद्भविष्यति तत्तु सुखेन सहिष्ये, परमधुना त्वदीयविरहमहङ्कथमपि सोढुं नैव प्रभवामि । प्राणेश! प्रथमं परलोक एव सन्दिग्धो वर्त्तते, तर्हि तत्र जायमानं दुःखं को नाम मतिमान् श्रद्दधीत ?, इत्थं परलोकस्य सन्दिग्धत्वे सति तत्रत्या यातनापि सन्दिग्धैव मन्तव्या । अतएव संशयितपारलौकिकक्लेशभिया को मतिमान् पुमान् इहत्यं प्रत्यक्षमीदृशं सुखं जह्यात् ?, कोपि नेत्यर्थः । तदप्यगादीः प्रत्यक्षमिहत्यं राजकीय भयमिति, तत्तु द्वयोरपि समानमेवास्ति, यदावयोरीदृशमन्यायङ्कर्म राजा ज्ञास्यति चेदावामेव हनिष्यति, नोकं त्वामेव । अहाने-यत्ते मय्यनुरागः स्वल्पीयानेवाऽस्तीति मनसि राजनीतिं धत्से, अहन्तु त्वय्यनुरागिणी नितरामस्मि, अतस्तद्भयं मनागपि नैव गणयामि । किश्च यो हि भयादिना विह्वलतामुपैति सएव पुमानात्मरक्षणाय निकटवर्तिनोऽपि सज्जनस्य सुस्नेहं जहाति, यः पुनः शौर्यशाली विक्रमी वर्त्तते स तु सज्जनकृतस्नेहविवर्धनाय निजासूनपि तृणाय मनुते । उक्तश्च
भवत्कृते खञ्जनमञ्जुलाक्षि !, शिरो मदीयं यदि याति यातु।
॥१३॥
Jain Education
a
l
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94