SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तत्रावसरे महता दीपकेन प्रद्योतमाने भवने तामेकाकिनीमालोक्य तस्या मनसि प्रविशन्निवान्तः प्राविशत् । पुरादृष्टत्वात्सापि राज्ञी मनसि महाहर्ष दधाना पुलकितगात्रा सती तत्कालमुत्थाय तदग्रमागत्य कमलदलैस्तमर्चयन्तीव भृशङ्कटाक्षं पातयन्ती स्मेरानना तमेवमपृच्छत्-प्राणप्रिय ! स्वागतं भवतामभूत् ?, अहन्तु तावकागमनमेव कासन्ती किलास्मि । एहि, निद्रातुमस्यां शय्यायां तिष्ठ, मनसि सङ्कल्पविकल्पो जहीहि । सत्वरमिदं शयनीयं पुनीहि, चिरकालिकं प्रेमतरुमेनं सफलीकुरुष्व । तदनु तत्र शयनीये समुपविष्टं सार्थवाहं सुधाधिकमधुरया गिरा सा निगदितुं लग्ना-प्राणेश्वर ! यद्दिने यान्तमनेन पथा त्वामहमपश्यं तत्क्षणादनङ्गो मां नितरां बाधते, तां बाधामगदनीयामेवाऽवेहि । मदनशरजालविद्धाऽशेषाऽवयवा त्वामेव कामयमाना न स्वपिमि, नो खादामि, न वा पिबामि, केवलं तावकसमागमाऽमृतपिपासैव वरीवृधीति । एतस्मादेव मनसि मां संस्मृत्य त्वमधुनाऽत्रागतोऽसि, तत्साध्वकारि । यदेतद्भवनं राजभीत्यास्पदं दुरापमप्यस्ति तथापि तत्सर्वं विहाय यत्कृपां विधाय समागतोऽस्त्यत्र तदतीव श्रेयस्करमजायत । यथा त्वमत्रागत्य मामकी प्रार्थनां फलवतीमकथास्तथा त्वमMI धुना द्रुततरङ्गाढं मामाश्लिष्य योवनश्च मे सफलं नय ? तदनु सार्थवाहस्तानेवमवोचत्-सुन्दरि ! तद्दिने नागवल्लीबीटिकायां न्यस्तश्लोकद्वयाऽभिप्रायं विदित्वा त्वच्चिन्तापहाराय समायातोऽस्मि तवान्तिके, परन्तु त्वयका सत्रा विषयक्रीडनं कर्तुमधुनात्र नागतोऽस्मि । यतः–'धर्मशास्त्रीयनैतिकवचनानि स्मरता पुंसा परकामिनी नोपभुज्यते जात्वपि ।' त्वन्तु राजदाराः स्थ, तर्हि कथं मयोपभुज्येथाः?, यदि परलोकविरुद्ध विषये शिष्टा न प्रवर्त्तन्ते तर्हि लोकद्वयविरुद्ध भवत्प्रार्थिते कृत्ये कथमहं प्रवर्तेय? यद्यपि भवत्याः कथनेनानु Jain Education For Personal & Private Use Only Emainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy