SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ GC श्रीचम्पकमाला ॥१२॥ रागेण च परलोकभीतिमदृश्यत्वान गणये, परन्तु यदेतल्लौकिकं दरीदृश्यते प्रत्यक्षं राजभयं तत्कथं तिरस्कुर्याम् ?, येन राज्ञा- चरित्रम्. न्यायकर्त्तारो महान्तोऽपि जना बध्यन्ते, स न्यायनिष्ठो राजा स्वदाराभोक्तारं पुमांसं कथङ्कारं नो हन्यात् ?, हिंस्यादेव । महान्तः पुरुषा मित्रादेरपीदृशं दोषं जात्वपि फणीन्द्रा इव न सहन्ते, कदाचित्सजना मैत्रिकमपराधं क्षमन्तेऽपि राजानः सोच कस्याप्यपराधं नैव क्षमन्ते, सद्य एव तदुचितं दण्डं विदधत्येव । अतः-अकालमृत्युनिदानं त्वत्सम्भोगं मामकं मनः कथमिच्छेत् ?, किमज्ञा अपि स्तनन्धयास्तदशनपरिपाकफलमजानन्तः किम्पाकफलमश्नन्ति ?, नैवाऽश्नन्ति । अतोऽहं सादरं त्वां प्रार्थयेसुन्दर ! मां परावर्तितुमनुजानीहि । यतोऽहमेतस्मात्त्वत्प्रेमपाशान्मुक्तोभवन् सुखेन जीवितुं शक्नुयाम् । यदुक्तम्तावदेव सुखं यावन्न कोऽपि क्रियते प्रियः, प्रिये तु विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥११॥ || व्याख्या-यावत्कालं केनापि पुंसा कोऽपि प्रियो मित्रं न क्रियते विधीयते, तावदेव-तावन्तङ्कालमेव तस्य पुंसः सुखं श्रेयो विद्यते । तु पुनः प्रिये विहिते कृते सति सद्यस्तत्कालमेवाऽऽत्मा दुःखेषु-कष्टेषु नियोज्यते-स्थाप्यते । अर्थादन्य स्मिन्प्रीतिं कुर्वता पुंसा दृढतररज्जुबद्धेन पशुनेव केवलं दुःखमेव भुज्यते । इति सार्थवाहेन निगदितं श्रुत्वा राज्ञी जगाद-प्रियतम! त्वं मदीयदुःखजिहासयात्रायातोऽसि, तर्हि तडिद्गौरवर्णा तारुण्यपूर्णां तडिल्लतामिव देदीप्यमानां पञ्चेषु वाणजालनितान्तपरिपीडितामतिविह्वलां दुःस्थितामेकाकिनी मां भजस्व, गाढमालिङ्गथ सुखीनी कुरुष्वाऽलं विलम्बं माकृथाः। यतः ' यावत्वं मया सत्रा नो रंस्यसे तावदहं स्वाथ्यं नैव लप्स्ये, ' इति | ॥१२॥ Jain Education For Personal & Private Use Only M a inelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy