Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram
Author(s): Yatindrasuri, 
Publisher: Rajenda Pravachan Karyalay

View full book text
Previous | Next

Page 14
________________ श्रीचम्पकमाला निशावसाने पुनरजागरीत् । तत्रावसरे निजारातिदिनेशागमनं सम्भाव्य पलायमानमात्मतनयमन्धकारमनुगन्तुं निशापि लीचरित्रम् समुत्सुका जाता । तदानीं रजन्याः स्ववल्लभाया भविष्यता वियोगेनाधिकं खिद्यमानश्चन्द्रमा अपि सत्वरं क्लेशमापत्, नो चेत्कथं तत्कालमेव विच्छायतामायिष्ट सः। किञ्च निजभर्तुर्दुर्दशामालोकितुं वा निरासयितुमप्रभवन्तो ग्रहगणा अपि ब्रीडिता | इव क्षीणतेजसोचिरादेवाऽदृश्यतामापेदिरे । तदातिरक्ताऽरुणोदयावलोकनेन पूर्वपरिचयात्प्रमुदिता खलु प्राची दिक् सुप्रकाशच्छलाद्धसन्ती सन्ध्यामिषेण व्यक्ततरं रागं वहमाना नितरामचकात् । समुदितनिजकिरणपटलैः प्रणाशिताऽशेषतमस्तोमः सकलतेजस्विनां खेटानाश्च प्रभाभिमानं हासयन् सहस्रकिरणस्तदोदयगिरिशिखरे माणिक्यमिवाऽशोशुभ्यत । यथा प्रीतिमान् पतिः प्रीत्या निजप्रेयसी कुङ्कुमादिलेपेन मण्डयते, तथा दिवापतिरपि मृदुकरनिकरैर्यावापृथिव्यौ व्यभूषयत । तत्रावसरे प्रेयसः सूर्यस्य करस्पर्शात्प्रमुदिताः कमलिन्यो विचकाशिरे । खगा अपि सकला मधुरवाण्या दिवाकरस्य स्वागतं कृतवन्तः, उदयमधि-10 ६ गतमेतमादरेण कुशलादिसमाचारमप्राक्षुः खलु । इतश्च सुप्रभाते जाते महीयसा तेजसा जाज्वल्यमानं सागरादिव प्रासादाद्-४ बहिरायान्तं विक्रमं राजानं भास्करमिव सर्वे लोकाः स्तोतुं लग्नाः।। ___अथ प्राभातिकं कृत्यं सर्व विधिवद्विधाय महामहिमशाली राजा दिवापति?ममण्डलमिव सभामलङ्कृतवान् । तदनु कञ्चन सेवकमाकार्य तमेवमादिष्टवान्नरेन्द्रः-भोः! त्वमधुनैव तत्र याहि, यस्य भित्तौ चर्वितताम्बूलस्य ष्ठीवनं पश्येस्तस्य गेहस्याधिपतिमानय ?, अथ नृपादिष्टः सोऽनुचरस्तदैव तत्रागत्य नृपादेशं तस्मै निगद्य सहैव तं श्रेष्ठिनं सदसि नृपान्तिकमानयत् । तदा समायान्तं तमालोक्य राजाऽभ्युत्थानादिना तं भृशं समर्मस्त । योग्यासने तमुपावेश्य सप्रश्रयं मधुरवचसा राजैवं निग Jain Educatio n al For Personal & Private Use Only D r.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94