SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ चरित्रम् श्रीचम्पकमाला कन्या न्यगादीदेवम्-सखि ! नूनमहमेतत्कथनेन त्वां मुग्धां जानामि, यदेवममिधत्से, ध्रुवमेषा ते समुक्तिस्त्वयि जाड्यमालस्यश्च व्यनक्ति । याः खलु विवेकादिविकलाः सालसा भवन्ति योषितस्ता एव त्वमिव सतीत्वमुशन्ति । मादृशी दक्षतरा कामीनी तु मनोनुकूलमेव कृत्यं संसाधयति । यदाहं विवाहिता पत्युः सदने वत्स्यामि, तदा सकलयुवजनमनोमोहननानाविधहावभावादिविविधचेष्टया भरिमेकान्तमासक्तं विदधती स्वीयचातुर्ययोगादतिरमणीयतरुणतमपुरुषान्तरः सत्रापि स्वैरं रंस्ये खलु । यतः-' विविधरसास्वादनमीहमाना भ्रमरी खल्वेकमेव तरुं न जुषते, किन्त्वनेकांस्तरूनेव भजमाना निजेच्छां पिपर्ति । तद्वदहमपि विविधविषयरसास्वादचिकीर्षया भूयांसो गुणवतो युवजनान् सेवमाना निजयौवनं साफल्यं नयिष्ये । यतः 'स्त्रियो ोकस्मिन्नेव प्रीतिकरणाचातुर्य नो लभन्ते, किन्त्वनेकदक्षानुरागितरुणजनैः साकं मैत्रीकरणादेव स्त्रीचारित्र्यवैचित्र्यमाप्नुवन्ति ' युवतीनामिहोद्भुतप्रभूतकामाग्निः कथङ्कारमेकेन पुंसा शाम्येत, नैव शान्तिमेतीति रहस्यम् । वने किल प्रवर्धमानो दावानलो घटमात्रवारिसेकादिव कश्चित्कामशास्त्रपूर्णो बलीयान् पुमानप्येकया कामिन्या नो तृप्यति तर्हि सखि ! त्वमेव कथय ? यत्पुंसोऽपेक्षयाऽष्टगुणाधिकमारसारवती युवतिः सर्वाङ्गसञ्जातकामा सत्येकेन पुंसा कथमात्मन इच्छां पिपूर्यात् । यदुक्तम्नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकः सर्वभूतानां, न पुंसां वामलोचनाः॥८॥ __ व्याख्या-यथाऽग्निः काष्ठानामिन्धनानां राशिना न तृप्यति-तृप्तिमुपैति, यथा वा महोदधिः-सरित्पतिः, आपगानां संयोगेन न तृप्यति, अन्तको यमो वा सर्वभूतान् सर्वेषां प्राणिनां नाशनानो तृप्यति-सन्तुष्यति तथा बामलोचनाः स्त्रियः Jain Educa t ional For Personal & Private Use Only INTww.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy