Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 734
________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] १२२. नृपः कर्णो रत्नानि जयकेशिना प्राभृतार्थं प्रेषितांश्चित्रकरे - णोपढौकितान्मणीनुपायैत स्वीकृतवन्काञ्चनमुपायंस्त च । ततो नृपो I ७२६ रत्नानि काञ्चनं च गृहीत्वास्मै चित्रकृतेदित ददौ । ततश्चासौ चित्रकृत्प्रास्थित प्राचालीत् । तथा संमदं कार्यसिद्धिजं हर्षमधित दधार || उपर्यंत उपायंस्त । इत्यन्त्र " वा स्वीकृतौ " [४०] इति सिच् किद्वा ॥ प्रास्थित | अदित । अधित । इत्यत्र "इश्व स्थाद: " [४१] इति सिच् कितत्संनियोग इकारश्च ॥ अत्रान्तरे च पुष्पेषुः पुङ्खान्मा मृजन्निपून् । मार्जन्धनुरधिज्यत्वमनैषीन्यधुवीदपि ॥ १२३ ॥ १२३. अत्रान्तरे च पुष्पेषुः स्मरो धनुरधिज्यत्वमनैषीदारोपयदित्यर्थः । न्यधुवीदपि ज्याकर्षेणाकम्पयच्च । कीदृक्सन्पुङ्खान् शरपत्राणि मार्श करस्पर्शेन समारचनशीलस्तथे पून्मृजन्नुत्तेजनेन निर्मलीकुर्वन् । तथा धनुर्मार्जश्चिरमव्यापारणादुद्भूतस्य रजोमलादिसङ्गस्यापनयनेन निर्मलयन् ॥ 97 "" मार्श । इत्यत्र "मृजोस्य वृद्धिः " [४२] इति वृद्धिः ॥ मार्जन् मृजन् । इत्यत्र " ऋतः खरे वा " [ ४३] इति ऋतो वा वृद्धिः ॥ १ एपेषुर्मुखान्मा सृज े सी पेपुपुषान्मा २ ए 'षीन्नधु. १ ५ ए • प्रकर्षितां २ए रेणौप ३ ए य स्वी. ४ एवान्वाञ्चमुपायं च मु.. डी ते आदि. ६ सी पायं. ७ ई सिच कि. ८ डी त । आदि. ९ एन्पुखाञ्. १० सी डी 'जनुत्ते'. ११ ए मांजश्चि १३ बी इत्यस्य वृ. १४ ए स्वरो वा. १२ सी डी 'द्धि: । माँ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828