Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 808
________________ व्याश्रयमहाकाव्ये [कर्णराजः ] रोदिषि । स्वपिषि । प्राणिहि' । श्वसिहि । जक्षिहि । इत्यन्त्र "रुत्पञ्चै" [८८ ] इत्यादिना इट् ॥ अय इति किम् | जैक्ष्याः || - मा स्म रोदीत् । मा स्म रोदीः । इत्यत्र " दिस्योरीट् ” [ ८९ ] इतीट् ॥ दि स्योरिति किम् । प्राणिहि ॥ दिसाहचर्यासि स्तन्या एव । तेन रोदिषि ॥ मास्मादत् । मास्मादः । अरोदत् । मा स्म रोदः । अत्र "अदश्चाद" [९०] इत्यट् ॥ संस्कारम् । परिस्क (ष्क ? ) रोति । इत्यत्र "सं" [ ९१ ] इत्यादिना स्सद || देवी स्मितज्योतिरुपस्कृतेनोपस्कुर्वती द्यामनुपस्कृतं तम् । नृपं प्रसन्ना रभसादुपस्कुर्वाणानुपस्कारमिदं बभाषे || ७२ ॥ ८०० 90 1 ७२. देवी लक्ष्मीरनुपस्कारं वाक्याध्याहाररहितं यथा स्यादेवमिदं वक्ष्यमाणं बभाषे । कीदृक्सती । प्रसन्नात एवानुपस्कृतं रागद्वेषादिविकाररहितं तं नृपं कर्णं रभसादौत्सुक्येनोपस्कुर्वाणा पुत्रलाभवरेण विशेषयन्ती । अत एवं स्मितज्योतिरुपस्कृतेन स्मिर्तेस्य प्रसादोद्भवहसितस्य ज्योतिषां कान्तीनामुपस्कृतेन समुदायेन कृत्वा द्यां व्योमोपस्कुर्वत्यलंकुर्वती ॥ द्यामुपस्कुर्वती । ज्योतिरुपस्कृतने । तमुपस्कुर्वाणा । अनुपस्कृतम् । अनुपस्कारम् । अत्र “उपाद्” [ ९२ ] इत्यादिना स्ट् ॥ १ ए डी 'पर्व'. २ भस्मादु १ एहि । स्वसि २ एव्यच. ५ ए रोदीत् । इ. ६ ए 'तिसांस्तस्या ए. "स्कार । प ९ ए देवीं ल १० ए १२ बी सी डी व स्मि. १३ डी 'तस्य. “पस्का". १६ सीना स्मट् Jain Education International ३ एामु ४ एभाषेः ॥ ४ बी जक्ष्या ॥. ३ सी डी 'चक इ. ७ ए सी 'पि ॥ सा स्मा, ८ बी 'रं व्याक्या'. ११ एत्सुकोनो. १४ए 'तस्म प्र १५ सी १७ एस इ ॥ तु. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828