Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 818
________________ ८१० व्याश्रयमहाकाव्ये [कर्णराजः ] धनर्धात्य । इत्यत्र “आतुमः” [ ] इत्यादिना प्रत्ययः कृत् ॥ अत्यादिरिति किम् । प्रणिस्ते ॥ दानीयः । अत्र “बहुलम्" [ २ ] इत्युक्तादर्थादन्यत्रापि कृत् ॥ त्वनन्दनस्यास्य पुरापि मातर्न न्यूनमहश्छिदुरेस्ति किंचित् । यत्कृष्टपच्यान्नमयी धरित्री भिदेलिमं भङ्गुरधैर्यमारम् ॥८५॥ ८५. हे अहंश्छिदुरे पापच्छेदिके मातस्त्वन्नन्दनस्य मल्लक्षणस्य पुरापि साक्षात्त्वदाशीर्दानात्पूर्वमपि न किंचिन्यूनमस्ति । यद्यस्मात्त्वप्रसादप्रतापमात्रादपि पृथ्वी कृष्टपच्यानि कृष्टे स्वयं पंक्वान्यन्नानि प्राचुर्येण प्राधान्येन वा यस्यां "अस्सिन्” [७.३.२] इति मयटि कृष्टपच्यानमय्यस्ति । तथारमरिसमूहो भङ्गुरधैर्य स्वयंविशीर्यमाणधैर्यमत एव भिदेलिमं स्वयमेव विदीर्यमाणमास्ते ।। नन्दनस्य । इत्यत्र “कर्तरि" [३] इति कर्तरि कृत् ॥ भङ्गुर । छिदुरे । भिदेलिमम् । कृष्टपच्य । इत्यत्र "व्याप्ये" [४] इत्यादिना घुरकेलिमौ प्रत्ययौ कृष्टपच्यशब्दश्च कर्मकर्तरि स्युः ॥ १२ १3 १ ए हस्तिदु. सी हस्थिदु. २ ए पश्चान्न. ३ बी भिदिलि'. ४ ए "लिसुर. १ डीपुस्तके समासे–'धनधात्य इत्यत्र कारकं कृतेति समासः'. २ए घात । ह'. ३ ए दिनाः प्र. ४ बी त्यादेरि . ५ डी पुस्तके समासे-'प्रणिस्त इत्यत्र कृत्संज्ञायां निसनिक्षेति णत्वविकल्पः स्यात्स तु न. ६ बी हच्छिदु. सी हस्थिदु. ७ बी प्रतापप्रसा. सी प्रस्मात्वत्प्रसा. ८ ए °यं न्य. ९ सी डी पव्यान्य. १० ए स्वर्य वि०. ११ सी डी णमस्ति ॥. १२ सी तरी क. १३ ए °रिरिति. बी °रि कृत् इ. १४ ए सी डी दुर । मि. १५ ए °ब्दस्य क. १६ सीरि स्फु ॥. डी रिस्फुः ॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828