Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 823
________________ [है० ५.१.११.] दशमः सर्गः। ८१५ नृपोनूषितः । उन्नतिं विजातः जननीविजातैः । मुदमुपारूढः आरूढहर्षः। तपो नानुजीर्णः अनुजीर्णकल्मषः । उन्नतिं प्रविभक्तः अविभक्तचित्तैः । अत्र "श्लिष" [ ९ ] इत्यादिना कर्तरि वा तः ॥ स्मयं न प्रकृतः प्रकृतोत्सवैः । अत्र "आरम्भे"[१०] इति कर्तरि वा क्तः॥ गत्यर्थ । मुदं गतैः सोनुगतः । सदनं प्रयातः अभ्यनुयातवासवः ॥ अकर्मक । आसितः रुचिरासितः ॥ पिब । अमृतं पीतैः स विनिपीतः । अत्र "गत्यर्थ" [११] इत्यादिना तो वा कर्तरि ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनव्याश्रयवृत्तौ दशमः सर्गः ॥ १ सी डी लिष्य इ. २ ए सी रि क्तः. ३ बी त्यर्थः । मु. ४ ए गतै सो . ५ ए अत्यनु. ६ बी सित । रु. ७ बी पीत । . ८ ए 'तरिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828