Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 822
________________ ८१४ ब्याश्रयमहाकाव्ये [ कर्णराजः निःपु(निष्पु)त्रत्वरूपं पापं येन सः । ईदृशोपि कुत इत्याह । यतस्तपो नानुजीर्णः सात्विकत्वात्तपः प्राप्य न क्षीणस्तथा महापुरुषत्वात्स्मयं लक्ष्मीसाक्षात्करणोद्गवं न प्रकृतो न कर्तुमारब्धवान् । योपि तपो नानुजीर्णः स्मयं च न प्रकृतोत एवानुजीर्णकल्मषो निपापो मुनिः स्यात्सोपि सुजनैस्तपःप्रभावान्निवर्तितवैरत्वाज नीविजातैरिवाविभक्तचित्तैः सद्भिः सेव्यत उन्नतिं प्रभावनां विजात: सन्नुतिमुर्त्या विभजतीत्युक्ति: ।। सुदन्तं छन्दः । स्यौ रजौ गे: सुदन्तम् ।। प्रकृतोत्सवैः सोनुगतो मुदं गतैरमृतं नु पीतैर्विनिपीत ईक्षणैः । रुचिरासितः कुञ्जरपृष्ठ आसितः सदनं प्रयातोभ्यनुयातवासवः ॥९ ॥ ९०. स कर्णः सदनं राजभवनं प्रयातः। कीक्सन् । मुदं गतैहष्टैरतः प्रकृतः कर्तुमारब्ध उत्सवो नगरशोभादिमहो यैस्तैः पौरैरनुगतस्तथामृतं नु पीतैः स्वस्वामिदर्शनानन्देन सुधां पीतैरिवेक्षणैर्विनिपीतः सहर्ष दृष्टस्तथा कुञ्जरपृष्ठ आसितः स्थितस्तथा रुचिरमासितमासनबन्धो यस्य सोत 'एवाभ्यनुयातवासवोनुकृतेन्द्रः॥ आश्लिष्टैर्दयिताम् नृपः श्लिष्टः । नभोधिशयितैः नृपोधिशयितः । त्वरामास्थितैः उपस्थितः सः। यानमध्यासितैः नृप उपासितः । लक्ष्मीमेनूषितैः १ ए वैः सानु. १ ए णः स्यत्वि. २ ए णादूर्व. ३ ए योति त°. ४ ए जीर्णःक. ५ ए नमैवि. ६ए भाविना जा. ७ ए नतमु. ८ ए क्तिः । मुद. ९ ए ग: मुद. १० ए कर्ण स. ११ बी रत एव प्रकृतः प्रक. १२ बी दिमहो. १३ ए होदय. १४ बी तैः सुस्वा. १५ ए नातिदेन मुधां. १६ ए हघ दृ. १७ ए एडानु. १८ सी डी °वानु. १९ ए °शयैः नृ. २० बी यितः नृ'. २१ ए °यितैः । नृपोधिशयिता । त्व. २२ ए °मभूषि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828