Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 820
________________ ८१२ व्याश्रयमहाकाव्ये [कर्णराजः ] कीदृशा । गान्धारस्य तृतीयग्रामस्य गेयो गाता यो जनो देवलोकस्तेनैव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि तैः कृत्वाप्लाव्याशेन पूरणीयदिकेनेति ॥ अजयम् । इति “संगतेजर्यम्" [५] इति निपात्यम् ॥ रुच्यम् । अव्यथ्य । वास्तव्या। एते “रुच्य" [ ६ ] इत्यादिना कर्तरि निपायाः ॥ भव्ये । गेय । जन्य । रेम्य । आपात्य। [आ ?]प्लाव्य । इत्येते "भव्य'' [७] इत्यादिना कर्तरि वा निपात्याः ॥ पक्षे । तनयेन भव्यम् । जनगेय । सूनुना जन्यम् । रम्यम् । आपात्यम् । आप्लाव्याशेन ॥ प्रवचनीयोपस्थानीयाशब्दौ "प्रवचनीयादयः" [८] इति कर्तरि वा निपात्यौ ॥ पक्षे । प्रवचनीयगुणा ॥ तत्पुरुषे । ऋतोक्त्युपस्थानीया । वसन्ततिलका छन्दः ॥ आश्लिष्टैर्दयितां नभोधिशयितैः खं यानमध्यासितैलक्ष्मी शश्वदनूषितैर्मुदमुपारुदैस्त्वरामास्थितैः । पुष्पक्षेपमिषोत्तदामरजनैरारूढहर्षों नृपः किं श्लिष्टः किमुपासितोधिशयितः किं वाथ वानूषितः।।८८॥ ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हर्षो येन स आरूढहर्षो नृपः कर्णः पुंष्पक्षेपमिषात्कुसुमवर्षव्याजादैमरैः किं श्लिष्टो १ बी शस्वद. २ ए पास्तदा'. ३ ए पोन्नृपः. ४ ए पाशितो. १ बी सी डी नि य°. २ बी डी दिकेने'. ३ ए डी ई स्तव्य । ए. ४ ए °त्याः ॥ सव्ये. ५ ए रम्या । पा. ६ बी रि नि. ७ सी डीन व. ८ सी डी स्थापनी. ९ ए पोन्नृपः. १० बी पुप्फक्षे. ११ ए °दनरैः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828