Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 817
________________ [है० ४.४.१२२.] दशमः सर्गः । ८०९ गजेन्द्रा अब्धेरुत्पन्नत्वालक्ष्म्या: सहोदरा इति । अतश्चैषोपि मल्लक्षणो जनस्तवाही मूी प्रणिस्त चुम्बति नमतीत्यर्थः । येतः कीदृक् । घनैलोहघनैर्घात्या हन्तुं शक्या विना निष्पुत्रत्वाद्यन्तराया यस्य सः कृच्छ्रोत्तार्यविघ्न इत्यर्थः । तथा दीयते यस्मै स दानीयः प्रसाददानयोग्यः ॥ अकीर्णम् ॥ डिति । गिरति । अत्रं "ऋतां किती” [११६] इतीर ॥ बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । जिहीर्षु ॥ पूर्त । पोपूर्यते । अत्र “ओष्ठ्यादुर्" [ ११७ ] इत्युर् ॥ अङि । अशिषत् ॥ किति व्यञ्जने । शिष्टः । विशिष्टा । इत्यत्र "ईसासः" [११८] इत्यादिना-ईस् ॥ आर्यशीः। अत्र "क्वौ" [११९] इतीस् ॥ आशीः । अत्र “आङः" [१२० ] इतीस् ॥ अक्ष्मापित । अनूतम् । दिदिवत् । इत्यत्रै "टवोः” [१२१] इत्यादिना यवयोर्लक् ॥ यवर्जनं कि । क्य्य ते । विनिषेव्यसे ॥ व्यञ्जन इति किम् । सेवनैः॥ कीर्तित । इत्यत्र "कृतः कीर्तिः" [ १२२ ] इति की ॥ घोडशः पादः समाप्तः १ ई अब्धरु. २ ए लक्ष्म्या सौ. सी लक्ष्मा सौ. ३ ई ओ पणिं. ४ ए °स्ते युवति. बी °स्ते स्पृशति न०. ५ ए यता की'. ६ ए सी °नीय प्र. ७ ए ण ॥ ङि. ८ ए गिरिति. ९ ए °त्र ऋतान्तिती. १० सी तीर । ब०. ११ डी र् । ब. १२ ए तीरा । ब. १३ ई बलुव. १४ ई जिजिही . १५ ई तम् । पो. १६ डी यत्ते । अ. १७ ए त् । न्विति. १८ बी °ने । विशिष्टा । शिष्टः । इ०. १९ सी डी इशास:. ई इ. सा. २० ए दिन् ई. २१ ई इम् ॥ आर्यसी । अ. २२ सीत। दि°. २३ ए °त्र द्योः इ. २४ ए °म् । नक्कय्य. २५ ए "त्र कृतः. २६ ए बी सी ई कीर्त ॥. डी कीर्त्त ।. २७ सी षोडः पा. २८ सी पादस. २९ ई °दः ॥. १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828