Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 815
________________ दशन [ है० ४.४.११५.] दशमः सर्गः। ग्रहीता नरोस्तु । ऋतं सत्यं शास्त्रं शब्दशास्त्राद्याम्रष्टा च यथावस्थिताविगमेन विचारयिता वा नरोस्तु । उद्यमित्वाद्रीिन रोहणादिशैलान् सप्ता वा गन्ता वा नरोस्तु । वारिनिधीन्सता च गन्ता वास्तु । यजमानोनिचिद्वा धनवृद्धिहेतुयागस्य कारयिता वास्तु । परं यदि भवत्या औदासीन्यमुपेक्षानाराधितत्वेनास्प्रष्टा(ष्ट्रा)दिषु चेन्नानुकूलासीत्यर्थः । तत्तथैतदस्वस्पर्शनादि मुधा विफलम् ॥ नंष्ट्रीम् । अत्र "नशो धुटि" [१०९] इति नः ॥ मडीम् । अन्न “मस्जेः सः" [११० ] इति सस्य नः ॥ स्रष्टा । द्रष्टुम् । अत्र “अः सृजि" [१११] इत्यादिना-अः । अकितीति किम् । निसृष्टम् । दृष्टम् ॥ स्प्रष्टा स्पष्टुंम् । आम्रष्टा विमी । सप्ता सप्ती । इत्यत्र "स्पृश' [११२ ] इत्यादिनी वा-अः ॥ अग्निचित् । इत्यत्र "हस्त्रस्य" [ ११३] इत्यादिनी तोन्तः ॥ यजमानः । अत्र "अतो म आने" [ ११४ ] इति मः ॥ औदासीन्यम् । अत्र "आसीनः" [ ११५] इत्यौसीनशब्दो निपात्यः ॥ वचः सुधामुद्गिरति न्वकीर्ण मुखं च पूर्तेन्दुरुचिं जिहीर्षु । पोपूर्यते कौस्तुभतां नखश्रीः शिष्टः करौ खर्दुमपल्लवत्वम् ॥४२॥ १ ए कीर्ण मु. २ ए च मूतें. ३ ए रुचि जि. . १ सी शाद्या . २ ए दशब्दशा. ३ बी. थास्थि. ४ ए सी धीन्सुप्ता". ५ ए नास्वस्प्र. ६ सी स्त्रस्पृष्टा . ७ बी त्तदैत. ई त्तदैतत्तद. ८ ए थैदतदस्वस्प”. ९ ए °दि सुधा. १० ई °टि नः. ११ बी मस्जे श इति शस्य. १२ ए स्जे: श इ. १३ ए ति शस्य मः ॥. १४ ए सी डी नः ।। स्प्रष्टा. १५ ए अती. १६ सी डीम् । स. १७ ई म् । द्रष्ट. १८ सी डी त्र दृश०.१९ बी ना अ:. २० सी ना नोतः ॥ य. डी ना नोन्तः, २१ बी त्याशीन. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828