Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 814
________________ ८०६ व्याश्रयमहाकाव्ये [ कर्णराजः ] नंष्ट्रीं च मेडीं च यदाम्बुधौ त्वां स्रष्टापि नैं द्रष्टुमलं तदा हि । दृष्टं निसृष्टं जगतोपि दौस्थ्यं स्पष्टुं विमष्टी तव कः कलां तत् ॥ ८० ॥ 3 ८०. स्रष्टाप्यास्तामन्यो जनो ब्रह्मापि यदा नालं न समर्थोभूत् । किं कर्तुम्। त्वां द्रष्टुम् । किंभूतां सतीम् । नंष्ट्रीं च ऋषिशापेन जगतो नश्यन्तीं च । तथाम्बुधौ मङ्कीं च मज्जन्तीं च । तदा हि स्फुटं जगतोपि सकलविश्वस्यापि निसृष्टं स्वाभाविकं दौस्थ्यं दारिद्र्यं दृष्टम् । अब्धिमथनात्पूर्वं किल दुर्वासोमुनिनात्यादरेण दत्तायां सन्तानकर्पु - ष्पमालायामिन्द्रेणैरावणकुम्भस्थेले क्षेपेणावज्ञातायां क्रुद्धेन शोपो दत्तो यथा लक्ष्मीगणैवमवज्ञेति निःश्रीकं जगद्भूयादिति । ततो लक्ष्मीरब्धौ तथा निलीनाँ यथा स्रष्टापि न द्रष्टुं शकिता जर्गेचातिदुःस्थमासीदिति पुराणम् । तत्तस्मात्तव कैली माहात्म्यं स्पष्टुं ज्ञातुं को विमर्श विमृशति । अहं लक्ष्मी माहात्म्यं ज्ञास्यामीति चिन्तामपि न कोपि करोतीत्यर्थः ॥ स्पष्टास्त्रमाष्ट ऋतं च शास्त्रं सप्ता गिरीन्वारिनिधींश्च सप्त । अस्त्वग्निचिद्वा यजमान औदासीन्यं भवत्या यदि तन्मुधैतत् ॥ ८१ ॥ १९ २३ २४ ८१. अत्रं धनोपार्जनार्थं चापादि शस्त्रं स्पष्ट स्वविद्यानैपुणेन १ सी ई नंष्ट्री च. २ बी मङी च. ३ बी न दृष्टु. ४ ए तथा हि. ५ सीडी स्पष्टस्त्र. ६ ई श्च स्रप्ता 1. ७ ए 'द्वाजयमा . १. ई ह्यादि य. डीई जीं म. ५ ८ए सन्तान ९ १२ ए लक्ष्मींग. १६ बी लां महा. २० बी 'नायें चा २३ सी पुष्पेन. Jain Education International २ सी डी 'लं स°. ३ ए सी डी 'ष्ट्रीं ऋ° ४ ए. सी बी चं द्रष्ट. ६ ए दृष्टा अश्विम '. ७ई सामु. १० सी डी 'स्थलक्षे. १४ गत्वाति, १५ ई "स्मात्ते क. बी पुष्कमा ११ ए शापाद. १३ ए 'ना ख १७ ई 'त्म्यं स्प्रष्टुं ज्ञा. १८ ए बी स्पष्टुं ज्ञा. १९ एमी चि. २१ सी स्प्रष्टाः स्त्ववि २२ बीष्टात्रवि . डी ई 'टास्त्रवि डी पुण्येन. २४ ई न गृही For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828