Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 812
________________ व्याश्रयमहाकाव्ये [कर्णराजः] भिनेरैः कलिं पापयुगं प्रलम्भं प्रलम्भमभीक्ष्णं वञ्चयित्वा हि स्फुटमात्मा न प्रालम्भि परमपुरुषार्थमोक्षप्रापणेन न वञ्चितः । किंभूतैः । सशिवोपलम्भैः परमात्मदर्शनयुक्तैः । ते परमज्ञानिन: सन्तः सिद्धा इत्यर्थः ॥ अपस्किरन्ते श्वकविष्किरीक्षाणः । अत्र “अपात्" [९५] इत्यादिना स्सट्॥ विकिर । इत्यत्र “वी विष्किरो वा" [९६] इति वा स्सँद निपात्यः ॥ प्रस्तुम्पति वत्सः स्वर्गिगवीम् । अत्र "प्रात्" [९७] इत्यादिना स्सट् ॥ अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गव्यभिधेये स्सडादिः स्यात् । प्रस्तुंम्पतिौः । तुम्पतिधातोस्तु स्सट् न स्यादिति मन्यन्ते ॥ एके तु प्रात्तुम्पतेः कपीत्यारभन्ते । कपि हिंसायां कपर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति वत्सः स्वर्गिगवीम् । दुग्धक्षारणायोधसि हिनस्तीत्यर्थः । प्रस्तुम्पकः ॥ नन्दतु । इत्यत्र “उदितः” [ ९८ ] इत्यादिना नोन्तः ॥ मुञ्च । सिञ्च । तृम्फन् । अदृम्फन् । गुम्फन् । शुम्भन् । उम्भामि । इत्यत्र "मुचादि' [९९] इत्यादिना नोन्तः ॥ अजम्भः । अत्र “जभः स्वरे" [ १०० ] इति नोन्तः ॥ रन्ध । इत्यत्र “रध" [१०] इत्यादिना नोन्तः ॥ इटि तु परोक्षायां रेधुषीम् । अत्र नस्य लुक् ॥ आरम्भ । इत्यत्र "रभ" [१०२] इत्यादिना नः ॥ अपरोक्षाशवीति किम् । आरेभे । आरभत ॥ २२ २३ १ डी रपुषा. २ ई °क्तैः । प. ३ ई °विष्करो. ४ बी अपीत्या. ५ ए इना. ६ ए सी डी किरो. ७ ए स्सद्भिपा. ८ ए स्वगिंग. डी स्वर्गग'. ९ ए स्तुपति. १० ई तिगौः । तु. ११ ए तोस्स. १२ सी डीस्तु न. १३ बी रम्भे । क. १४ ए कन्यर्या . सी कत्या. ई कभ्यर्या. १५ सी डी ति व्या. १६ ए वत्स्तास्व. १७ डी न्तः ॥ मुंञ्च. १८ ए तृफत् । अ° १९ ए उभात्य. सी डी उम्भन् । इ. २० ए अतजभस्व. २१ डी क्षाया रे. २२ ए रेधुंषी . २३ ए सी डी पी । अं. २४ एनः ॥ स्वप'. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828