Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 813
________________ [ है. ४.४.१०८] दशमः सर्गः। ८०५ अनालम्भयन् । इत्यत्र “लभः" [ १०३] इति नः ॥ लभेः परस्मैपदस्याप्यभिधानाल्लभैन्तीमिति केचित् ॥ आलम्भ्य । इत्यत्रे “आङो यि" [१०४] इति नः ॥ उपलम्भ्य । इत्यत्र "उपात्स्तुतौ" [१०५] इति नः॥ अलाभि अलम्भि। लाभं लाभम् लैम्भं लम्भम् । इत्यत्र “जिख्णमोर्वा"[१०६] इति वा नः ॥ खल । असूपलम्भाम् । घञ् । उपलैम्भैः॥जि।प्रालम्भि। प्रलम्भं प्रलम्भम् । अत्र “उपसर्गात्” [ १०७ ] इत्यादिना नः ॥ अभक्तिभाजां त्वमिहातिदुर्लम्भतोतिदुर्लम्भ ऋतं ब्रवीमि । भक्तात्मनां चातिसुलम्भतोतिसुलम्भ ऋद्ध्यास्पदमस्यजस्रम् ॥ ७९ ॥ ७९. हे प्रभो अहमृतं सत्यं ब्रवीमि । किं तदित्याह । इह भुव्यभक्तिभाजामभक्तानां त्वमतिदुर्लम्भतोप्यतिशयदुःप्रा(दुष्प्रा)प्यादपि वस्तुनोतिदुर्लम्मा ती ऋद्ध्यास्पदमणिमादिमहर्बीनां स्थानमसि त्वं भक्तात्मनां चातिसुलम्भतोप्यतिसुलैम्भा ॥ खल । अतिसुलम्भतः । अतिदुर्लम्भतः ॥ घञ् । अतिसुलम्मा। अतिदुर्लम्भा। इत्यत्र “सुदुर्व्यः" [ १०८ ] इति नः ॥ १ ए जां तमि'. २ ए ऋभं ब्रवीसि । भ. ३ बी सुम्भंतो'. ४ ए लभ ऋ. १ डी स्यामि . २ बी धान्नाल'. ३ ए भन्तः । मि. ४ बी डी लम्भ । इ'. ५ सी °त्र उपा. ६ बी लम्भ । इ', ७ ए पासुतौ. ८ ई नः ॥ ला". ९ ए लाभ लाभ ल'. १० बी लभं लभम् ।. ११ ए इत्रत्य लिख्ण. १२ ए "म्भाः ॥. सी डी म्भा ॥. १३ सी डी उपाल°. १४ डी लम्भः ।। १५ ए लम्भिः । प्र. १६ बी म्भि । रुणम् । प्र. १७ सी डी त्याना. १८ ई मि । कित. १९ ए त इत्याह । दुह भु. २० ए °क्तिराजामाभ. २१ ई थास्प°. २२ ए सी डी लभा ॥. २३ ए दुर्लभ्य इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828