Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 811
________________ [ है० ४.४.९५. ] दशमः सर्गः । ८०३ दितः कार्यस्य संसिद्ध्या हृष्टोत एव चाहम्फंस्तपोध्यानादिना क्लिश्यमानोत एव च शुम्भञ् शोभमानोत एव च सुधया तृम्फन्निवात एवं च वचनैः कृत्वा हारानिव राज्ञोतिहृष्टत्वेन वचसां स्मितसितत्वात्सुसंबद्धत्वाच्च मुक्ताकलापानिव गुम्फन् ग्रनन् ॥ आरेभ आलम्भ्यपशून नालम्भयन्पुरो यः करुणां लभन्तीम् । त्वामचितुं तेन यशांसि लम्भं लम्भं विभोलम्भ्युपलम्भ्यसिद्धि: ॥ ७७ ॥ ७७. हे विभो स्वामिनि यस्त्वामचितुमारेभे । कीदृक्सन् । पुरस्तात्तत्वाप्रत आलम्भ्यपशून्वध्यांश्छागादिपशूननालम्भयन्नहिंसन् । यतः किंभूतां त्वाम् । करुणां लभन्तीं प्राप्नुवतीम् । तेन पुंसा कर्त्रा यशांसि लम्भं लम्भमुपलम्भ्यसिद्धिः प्रशस्य कार्यनिष्पत्तिरलम्भि प्राप्ता ॥ १६ असूपलम्भां मतिमत्र लाभं लाभं तैवालाभि पदार्चनं यैः प्रालम्भि नात्मा हि कलिं प्रलम्भं प्रलम्भमेभिः सशिवोपलम्भैः 1106 11 ७८. यैर्नरैरसूपलम्भां दुःप्रा (दुष्प्रापां मर्ति ज्ञानं लाभं लाभमत्र जगति तव पदनिर्मलाभि । सज्ञानैर्यैस्त्वत्पादपूजा प्रातेत्यर्थः । ए १ए आम्भप. २ बी लम्भप. ३ ए 'चिंतं ते. तबाला ६ ए प्रलिम्भं. ७ बी लभं प्र. ८ए प्रलिम्भ ४ डी भंनवा ५ ए १ डी दितोक्कि. २ ए तृफन्नि ३ बी वा तृप्यंन्निवात. ४ सी डी व व ५ ए चनैः. ६ डी 'संबंद्ध ं. ७ए मुक्काक. ८ ए बी सी ई ग्रथन्. ९ए तथा . १० बी 'लम्भप. ११ व १२ बी शून्वंध्यां १३ ई 'भती प्रा. १४ बी वन्तीम्. १५ ए बी सी डी 'लभ्यसि १६ बी निप्पत्ति ०. १७ डी 'रंसू. १८ सी लाभम. १९ सी डी 'ति नव. २० ए दार्थन. २१ ए लापि । स. २२ ई त्यर्थ । ए०. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828