Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 810
________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] 3 स्करं विक्षिपति । उक्षा हृष्टः सन् विलिख्य तटं विक्षिपति तथा यत्र च वत्सः स्वर्गिर्गवीं कामधेनुं प्रस्तुम्पत्युत्तुण्डयति । पयःपानायोध आघातपूर्वं लेढीत्यर्थः ॥ प्रस्तुम्पतिर्गौरपि मास्तु देशः प्रस्तुम्पको नन्दतु तैद्य वत्स | । मासिश्च मुञ्चाद्य समाधिमुद्रामुम्भामि यत्तेन्यदभीप्सितं वा ॥ ७५ ॥ ८०२ ७५. हे वत्स पुत्र ते गौरपि धेनुरपि वृषोपि वा प्रकृष्टस्तुम्पति - हिंसा यस्य स प्रस्तुपतिर्मास्तु । तथा तव देशश्च प्रगतस्तुम्पोस्मात् कचि प्रस्तुम्पकः परचक्रोपद्रवादिरहितः सन्नन्दतु । अत एवाद्य समाधिमुद्रां योगनिरोधं मा सिञ्च मा वर्धयेत्यर्थः । किं तु मुञ्च । वा यद्वा यत्तेन्यत्स्वर्गेप्यस्खलिताज्ञाभवनादेरपीत रदभीप्सितं समाधिमुद्राया अमोक्षलिङ्गेनाभिलषितमस्ति तदप्युम्भामि पूरयामि ॥ । शुम्भन्नदृम्फन्सुधयेव तृम्फन्गुम्फनु हारान्वचनैरजम्भः । आरम्भरन्धोन्मुदितोथ लक्ष्मीं स रेघुषीमारभतेति नोतुम् ॥७६॥ 99 ७६. अथैवंभणनानन्तरं स कर्णो रेघुषीं संसिद्धां फलदानोन्मुखीमित्यर्थः । लक्ष्मीमिति वक्ष्यमाणरीत्या नोतुं स्तोतुमारभत । कीदृक्सन् । अजम्भो मैथुनरहितो ब्रह्मचारीत्यर्थः । अत एवारम्भरन्धोन्मु I • १ एतिगोर. २ ए स्तुम्यको ३ ए ते व डी तेह्य व ४ डी तृफन्गु०. ५ डी नैरंज .. ६ए धोमुदितोय . ७ नम् १ बी विक्षप. २ ए 'ति विष्किरो भक्षार्थी सन्विलिख्यावस्करं विक्षिपति उ. ३ बी विक्षप ४ ए सी 'गवी का. ५ डी 'कृष्टा स्तु. ६ ए 'स्तुन्तिर्मा ७ वी "गत: स्तु॰. ८ ए रहि: स. ९ एरोध मा १० ए लषत. ११ एवभ १२ एन्तरसंस. १३ ए वक्ष्ममा १४ ए नोत्तुं स्तो. १५ डी ' भत् । की. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828