Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 809
________________ [ है० ४.४.९५.] दशमः सर्गः। ८०१ तुष्टास्म्युपस्कीर्य लुनामि तेघ मा भूत्पतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तैस्ते तपः प्रत्युत दीपितं हि ॥७३॥ ___७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्मादिनात्परं पश्चात्ते प्रतिस्कीर्णं हिंसानुबन्धी विनेटकृतो विक्षेपो मा भूत् । यदप्युपसगैविनेटतोपद्रवकर्तृतमुपस्कीर्ण हिंसानुबन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूतेनोपस्कीऐन तैरुपसँगैः कर्तृभिर्हि स्फुटं प्रत्युत विशेषेण ते तपो दीपितमुजवालितम् ॥ उपस्कीर्य लुनामि । इत्यत्र “किरो लवने" [ ९३ ] इति स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र "प्रतेश्च वधे" [ ९४ ] इति' स्सट् ॥ अपस्किरन्ते श्वकविष्किरीक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वर्गिगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ॥७४॥ ___७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वा श्वकः कुक्कुरः । विकिरः पक्षी। अर्थाद्गरुडोत्र । उक्षा वृषभैः । द्वन्द्वे ते वाहनान्यपस्किरन्ते विक्षिपन्तीति सामान्यार्थः । विशेषस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्याव १ डी पस्कार्य. २ सी तेषमा. ३ ए विकरो . सी डी विस्करों'. ४ डी °म् । प्रास्तु. १ ए वायं क. २ ए स्माद्विना. ३ ए यदिप्यु. ४ सी विघ्नंकृतो. डी विनकृतो. ५ ए कर्णिक. ६ ए सी स्कीणि हिं. ७ ए सगैंक'. ८ ए प्रत्यत. ९सी डी नाति । इ.१०सी तिष्कीर्ण । उ॰.११सी ति सद्द ॥ अ. १२ए कुकरः. सी कुक्कुरः. डी कुर्कुरः. १३ ए °भः । थीदेते. १४ एपरिकर'. १५ ए °मान्यर्थः. १६ ए °लिष्यति स्म. सी लिष्य भ. १७ बी विष्करो. १८ ए सी डी भक्षार्थी. १०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828