Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 807
________________ [है०. ४.४.८७.] दशमः सर्गः । ७९९ त्याह । उ हे मातरो ब्राहृयाद्याः सप्त मातृदेवताश्चेदमुं कर्ण यूयमी - शिध्वे पालयथेत्यर्थः । तदेशिध्वं पालयैत । अत्रार्थे ममानुज्ञेत्यर्थः । अथ तथा हे मातरमीडिध्ये निर्व्यूढधैर्यादिगुणावर्जितत्वत्सुष्टीडिवे तदेवं स्तुत । तथा हे चण्डि गौरि त्वं चेदर्मुमीशिषे पासिं तदेशिष्व चेदीडिषे तदेडिष्व किं किमिति त्वमिह कर्णस्य पालने स्तवने च विषये स्वपिषि निरुद्यमीभवसि । तथा हे क्ष्मे भूदेवते किं रोदिषि मम भर्ता कर्णानेन दुष्टसुरेण भक्ष्यते लग्न इति शोकेन किमित्यश्रूणि मुञ्चसि किं तु प्राणिहि मद्भर्ता विजयमानोस्तीत्युज्जीव तथा जक्षिहि स्वभर्तुरभ्युदयदर्शनेन हस । तथा हे धर्म हि स्फुटमद्य मा स्म रोदी: किं 'तुं श्वसिहि तथा हे अर्थ त्वं मा स्मरोदः किंतु जैक्ष्या हस तथा गीः सरस्वत्यद्य मा स्म रोदीच हि निश्चितं वृथा 99 १२ ३४) १५ निरर्थकं गीः पूर्वमरोदीत् । तथा हे विघ्ने विघ्नविनायकास्य कर्णस्य विन्नैः कृत्वा स्वयशो मा स्मादो माँ विनाशयः । अत्रोपसर्गा अकिंचित्करत्वात्तत्वाश एव करिष्यन्तीति भावः । तथान्योपि यक्षराक्षसादिरप्यस्य विघ्नैः स्वैस्यायशो मा स्मादद्यद्यस्माद्धेतोः सुसंस्कारं स्थिरवासनममुं कर्ण लक्ष्मीरद्य धेरै: प्रसाददानैः परिष्करोत्यलंकरोतीति ॥ २५ ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडि । ई । 1 २८ ईडिध्वम् । अत्र “ईशीङ : " [ ८७ ] इत्यादिनेट् ॥ १ एरो ब्रह्माद्याः. २ सी ब्राह्माद्याः. ३ ए यतीत्रा सी डी 'यतेत्यत्रा'. ४ बी वास्तु . ५ एत्सुतडिवं. ६ ए मुनीशि. ७ ए सि च चेशीव. ८ सी डी 'देशीष्व. ९ सी डी ' लनस्त'. १० बी तु स्वसि ११ ए मा. १२ ए रोह किं. १३ ए जक्षा हसा त १४ बी 'रोदत्त । त. १५ बी नेट् वि. १६ बीमा स्म. १७ डी 'शय । अ. १८ ए र्गा किं. १९ ए व्यतीति. २० ए विस्तैः स्व. २१ ए बी स्वयं. २२ ए स्मानद्य. बी स्मादाद्य सी डी 'स्मादद्यस्मा'. २३ ए 'लक्ष्मीर'. २४ ए वचैः प्र. २५ बी सी डी 'रिस्क'. २६ ए ईसिध्व. २७ डीम् । ईडिषे ईडिध्वे । ईडिष्व । ईडिध्वम् । अ. २८ एशी इ. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828