Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 806
________________ ७९८ व्याश्रयमहाकाव्ये [कर्णराजः] तथा नृपं कर्णमस्तावीच । तथा मुदश्रुपूरैर्मुदा कर्णधैर्यातिशयदर्शनोत्थानन्देन येश्रुपूरास्तैरसावीच्च स्नाता च । तथा विघ्नादनुकूलप्रतिकूलान्तरायाढ्यरंसीन्निवृत्ता । तथा दुरितं कष्टं न्ययंसीन्ययन्त्रयत् । तथा मुदा कृत्वोदनंसीदुश्वसीत् । तथा सविधे कर्णसमीपेभ्ययासीदभिमुखं गतां ॥ व्यधावीत् । असावीत् । अस्तावीत् । इत्यत्र "धूग्सु" [ ४५ ] इत्यादिनेट् ॥ न्ययंसीत् । व्यरंसीत् । उदनंसीत् । अभ्ययासीत् । अत्र “यमि" [८६] इत्यादिना सिंच आदिरिद । एषां च सोन्तः ॥ ईशिध्वमीशिध्व उ चेदथोचेदीडिध्व ईडिध्वंमु मातरोमुम् । ईशिष्व चेदीशिष ईडिषे चेदीडिव चण्डिं स्वपिषीह किं त्वम् ॥ ६९॥ किं रोदिषि प्राणिहि जक्षिहि मे धर्म श्वसिह्यद्य हि मा स्म रोदीः। त्वं मार्थ रोदः स च किं तु जक्ष्या गीर्मा स रोदीच वृथा ह्यरोदत् ॥७०॥ विनेट् स्म मादः स्वयशोस्स विघ्नैर्मा सादर्दन्योपि यदद्य लक्ष्मीः। वरैः सुसंस्कारममुं परिष्करोतीत्यथाभाष्यत वेत्रवत्या ॥ ७१ ॥ ७१. अथ वेत्रवत्या लक्ष्मीप्रतीहार्या काभाष्यतोक्तम् । किमि१ ए ध्वनु मा. २ ए शिषू चे'. ३ ए डिथ चौं. ४ ए °ण्डि ध्वपि. ५ ए किं त्वाम् ॥ सी किं वि ॥ किं. ६ एम श्चसिद्यद्य हि. ७ सी डी रोदीत्. ८ ए नेत्प्रमादस्वेय. ९ बी दन्यौपि. १० बी सी डी रिस्करों'. १ ए वीरव । त°. २ ई रैमुदा. ३ ए याद्वारं. ४ ए 'दनसी. ५ ए पेभ्याया. ६ ए सी डी ता ॥ न्या . ७ ए सी डी 'त् । अरं. ८ए यसि इ. ९ बी सिच् । आ. १० ए एसो, ११ सी ७१ ल. ११ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828