Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 804
________________ ७९६ ज्याश्रयमहाकाव्ये [कर्णराजः] संचस्करिम सततव्यापारणेनोत्तेजितवन्तश्च । येनारयो हता इत्यर्थः । अत एव येत्तुष्टुम श्लाधितवन्तोत एर्वं च सर्वत्र प्रसिद्धत्वाद्यत्त्वं शुश्रोथ जनवार्तयाशृणोस्तदायुधमधुना भवन्तं हन्तुं वयं बभृम धृतवन्तो यतो भवन्तं हेन्तुमन्तकत्वं वयं ववृमाङ्गीचकृम ॥ सुस्रोथ दुद्रोथ ससर्थ न त्वं यजग्लिवान्नैव ने चोचिवान्वा । तज्जापो जन्निवदत्रमुजग्मिवन्ममोत्पश्य मदं जगन्वान् ॥६६॥ ६६. यद्यस्मात्त्वं न सुस्रोथ मृत्युभयेन नामूत्रयो न दुद्रोथै ने खिन्नो न च ससर्थ न कापि नष्ट इत्यर्थः । नैव च जग्लिवान्न क्षीणहर्षोभून चोचिवान्वा न च दीनवचनायुक्तवान् । त्वं शूर इत्यर्थः । तत्तस्माजक्षुषस्त्वां प्रस्तवतो मम जन्निवद्वत्तकमस्त्रमुज्जग्मिवत्त्वन्मारणायोद्यतं सत्त्वं पश्य । कीहक्सन् । मदं हर्ष जगन्वान्प्राप्तः । मम प्रहारः शूरेष्वेव त्वं च शूरस्तस्माद्धृष्टः सन्मत्प्रहारं पतन्तं पश्येत्यर्थः ।। पोच्येति पादेन भुवं जघन्वान्स वैविशुष्यं क चनापि भेजे । तदाशुष्यं प्रति वैविदुष्यमाञ्जीचुलुक्यश्व समाधिलँग्नः॥ ६७ ॥ ६७. इति पूर्वोक्तं प्रोच्योक्त्वा भयोत्पादाय कोपाटोपात्पादेन भुवं १ ए सी डी ई न वोचि. सी डी न वौचि०. २ सी डी पो जिग्नि'. ३ ए सर्वेवि ४ ए ई शुष्कं क. ५ ई दातृशु. ६ बी माजींच्चु. ७ सी डी धिमग्नः. ८ ए लग्न ॥. १ सी डी त्यों अ. २ ई यत्रुष्ट'. ३ सी डी तो अत. ४ ए व स. ५ सी डी न्तं हेतुं व०, ६ ए वयववृम. ७ ई धृव'. ८ सी न्तं हेतुम. ९ ए हन्तुंम . १० ई न शुश्रोथ. ११ ए यो दु. १२ ए °थ सवि. १३ सी डी न श्चिन्नो. १४ डी न न स. १५ बी पोंभून चो'. ई पो न चो. १६ ए 'र्थः । स्तत्त. १७ बी ई द्वातुक. १८ ई वन्मा. १९ डी तं संत्त्वं, २० सी न् । मंदह. २१ ई न्वात्प्राप्तः. २२ ए हार शू. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828