Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 803
________________ [है०४.४.८१.] दशमः सर्गः । प्रहृष्टोन्नतकेशलोमा हृषितारकशलोमन् । टोस्मि हुचित न कः। अन्त अहृषिताग्रदंष्ट्रः । अत्र "हॅपेः' [ ७६ ] इत्यादिना वा नेद ॥ अपचितम् । इति "अपचितः" [ ७७ ] इति निपात्यं वा । पक्षे । अपचायितम् ॥ सस्रष्ठ ससर्जिथ । दँद्रष्ठ ददर्शिथ । संचस्कर्थ संचस्करिथ । स्वर । ययार्थं आययिथ । अस्वत् । शशक्थ शेकिथ । अन्न “सृजिदृशि' [ ७८ ] इत्यादिना वेड्स ॥ तृजिति किम् । किति नित्यानिटो मा भूत् । शिश्रयिथ ॥ अनिट इति किम् ॥ शिश्रयिथ ॥ जहर्थ । इत्यत्र "ऋतः" [ ७९] इति नेद ॥ तृज्नित्यानिट इत्येव । अपंसस्वरिथ ॥ अत्रापि निषेधमिच्छन्त्येके । सस्वर्थ ॥ आरिथ । विवरिथ । संविव्ययिथ। आदिथ । इत्यत्र "ऋ" [८०] इत्यादिनेट् ॥ यत्तुष्टुमाथादधिमाहितास्थिशाणेषु संचस्करिमायुधं प्राक् । शुश्रोथ यत्त्वं बभृमाधुना तद्धन्तुं भवन्तं वसमान्तकत्वम् ॥६५॥ ६५. प्राग्यदायुधं वयमहितास्थिशाणेषु । अहितास्थीन्येव तेजोहेतुत्वाच्छाणा निकषोपलास्तेषु । आदधिम संस्थापितवन्तोथ तथा १ ए सी द्धन्तं भ. १ ए सी डी मा ऋषि'. २ सी ई अदृष्ट'. ३ ए बी डी दन्ता हृ'. ४ ए ई हृषेत्या. ५ डी इत्यत्र अ. ६ सी म् ॥ अस्र. डीम् ॥ स्र. ७ ए ददृष्ट. ८ ए°थ यययि. डी ई थ य . ९ ई त् । अशशक्थ. १० बी क्थ शकि. ११ सी किथः । अ. १२ ए तृजित्या. १३ ए °पस्व. १४ डी त्रापीट नि. १५ ए 'त्र व ३०. १६ ए °यसाहि° सी डी °यमाहि°. १७ सी डी षु । आहि°. १८ ए °स्थात. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828