Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 802
________________ ७९४ व्याश्रयमहाकाव्ये [कर्णराजः] वते । मृत्युकाले हि पापगीं क्रियते । यद्यप्यत्र विशेषानुक्तैर्यच्छब्देन निन्धर्मनिन्द्यं चोच्यते तथापि तद्र्ह येत्युक्तेनिन्द्यमेवोच्यते ॥ दृढ । इति "बलि'' [ ६९ ] इत्यादिना निपात्यम् ॥ क्षुब्ध । विरिब्ध । स्वान्तः । ध्वान्त । लग्नम् । म्लिष्ट । फाटेम् । बाद पारिवृह्यम् । एते 'क्षुब्ध” [ ७० ] इत्यादिना निपात्याः ॥ मिन्नैः । भत्र "आदितः" [१] इति नेट् ॥ मिन्नं क्रुधा मेदितमीग्रंया । प्रमिन्नम् अमेदित । इत्यत्र “न वा” [७२ ] इत्यादिना नेवा ॥ शक्तम् शकितम् । अत्र "शकः कर्मणि" [७३ ] इति वा नेट् ॥ दान्तैः दमित । अशान्त शमित । पूर्ण पूरितम् । अदस्त अदासित । स्पष्टम् स्पाशितः । अच्छन्नम् आच्छादित। संज्ञप्त आज्ञापितः। एते “णौ दान्त' [७४] इत्यादिना वा निपात्याः ॥ विश्वस्तया उसिता । जप्ता जपिता । वान्त वमित। रेष्टा रुषितस्य । तूर्णम् त्वरितः । संघुष्टवाक् संघुषितस्वनस्य । आस्वान्तवती आस्वनितम् । अभ्यान्त अभ्यमितस्य । इत्यत्र "श्वसजप” [ ७५ ] इत्यादिना वा नेट् ॥ १ ए र्ते । का. २ ए हां क्रय'. ३ ए तेच्छ०. ४ ए मनन्धं व्योच्य. ५ सी डी पिगई . ६ ए बी ई विरब्ध. ७ डीई स्वान्त ।. सी स्वान्त । धात । ल'. ८ ए °न्तः । ध्वन्त. ९ ए सी ग्न । म्लि'. १० सी टम् । फा. ११ ए डी °ण्ट । बा. १२ सी °ढम् । पारिवृट्य । ए°. १३ ए मिन्न । अ. १४ सी मिन्न क्रु. १५ ए डी ई मितः । अ. १६ सी शान्तः श. १७ ए पूर्णा पू.१८ सी त । स्फष्टं स्फाशि. १९ डी शित । अ. २० ए डी ई दिता । सं. २१ डी ज्ञप्तः आ. २२ सी 'पित । ए'. २३ बी णौ दीन्त”. २४ ई उच्छृसि'. २५ ए बीई सित । ज. २६ ई 'पित । वा. २७ सी डी वान्ता व. २८ ई रुष्ट रु, २९ सी 'रित । सं. ३० एम् । आभ्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828