Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 805
________________ [ है० ४.४.८५.] दशमः सर्गः। ७९७ जघन्वान्हतवान्स सुरः क चनापि कापि स्थाने वैविशुष्यं प्रवेश भेजे कर्णस्य स्वध्यानाचलनेन विलक्षः सन्काप्यन्तर्हित इत्यर्थः । समाधिलग्नो ध्यानस्थश्शुलुक्यंश्च कर्णोपि तादृशुष्यं देवदर्शनं कर्माञ्जीयजितवान् । कथम् । वैविदुष्यं लाभं प्रति लक्ष्यीकृत्य अन्तर्भूतणिगोंक्षिः सकर्मकोत्र । यथा व्यनक्ति पदार्थान् रविः । देवदर्शनं विफलं न स्यादिति देवदर्शनादात्मनः फलसिद्धिं ज्ञातवानित्यर्थः ।। संचस्करिम ॥ सायन्येभ्यः । आदेधिम । इत्यत्र “स्मृ" [ ८१] इत्यादिना-इंदै ॥ स्रादिवर्जनं किम् । ससर्थ । ववृम । बभृम। तुष्टुम । दुद्रोथ । शुश्रोथै । सुस्रोथ ॥ जक्षुषः ॥ एकस्वर। उचिवान् । जग्लिवान् । इत्यत्र “घसेक" [ ८२ ] इत्यादिना-इट् ॥ उज्जग्मिवत् । जगन्वान् । जन्निवत् । जघन्वान् । वैविदुष्यम् । वैविशुष्यम् । दीदृशुष्यम् । अत्र “गमहन” [ ८३ ] इत्यादिना वेट् ॥ इट्यनिटि च ध्यण्येकरूपत्वाद्विकल्पपक्षेपि विदृविशदृशां वैविदुष्यमित्यौघेवोदाहरणम् ॥ आजीत् । इत्यत्र “सिचोजेः" [ ८४ ] इतीट् ॥ लक्ष्मीयंधावीत्स्वशिरो नृपं चास्तावीदसावीच मुदश्रुपूरैः । विनायरंसीहुरितं न्ययंसीन्मुदोदनंसीत्सविधेभ्ययासीत् ॥६८॥ ६८. लक्ष्मीः स्वशिरो व्यधावीदाश्चर्यकारितद्धैर्यदर्शनादकम्पय१ सीडी न्वान्स'. ए वाहतवान्सु सु. २ बी पि स्था. ३ डी ने वि'. ४ ई °स्थ श्चलु. ५ सी क्यक. ६ई दातृशु. ७ ए सी ई लक्षीकृ. डी लक्षाी कृ. ८ सी लसुद्धिं. डी लशुद्धिं. ९ ए द्धिं जात. १० ई म ॥ श्राद्य. ११ ए ई धनेभ्यः. १२ सी डी ददिम. १३ ए स्क्रमित्या. सी स्क्रसित्या. ई स्क्रश्रित्या. १४ ए °ट । xxx वि. १५ ई °थ । ज°. १६ ई जप्तवान्. १७ सी घस्वान्. १८ ए ई दातृशु. १९ ए ध्यण्यैक. सी डी ध्यणैक. २० ए त्यादेवो. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828