Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 792
________________ व्याश्रयमहाकाव्ये [ कर्णराज ] ११ ४८-५१. कया चिद्देव्या निर्लूनभिया निर्भययात एव करेण कृत्वा जिघृक्ष्वा तं ग्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण ऊर्णुत आच्छादित: स्वाङ्गेन व्याप्त आलिष्ट इत्यर्थः । किं कृत्वा । उदित्वा । किमित्याह । हे राजंस्त्वद्गतचित्तत्वात्तेभिख्यां कर्ण इति नामान्तैश्चित्तेधिपूर्व जिगमिष्वधिजिगमिषु पठितुमिच्छु स्मर्तुमिच्छु वा स्त्रैणं देवाङ्गनौघं प्रति लक्ष्यीकृत्य यदसि त्वं न प्रेनविता नार्द्रहृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमप्यैज्ञेयं रहस्यमधिजिगांसुना पिपठिषुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदृशैस्तपोजपैः स्वर्गापवर्गौ स्वप्नेपि ते दुर्लभा - वित्यर्थः । अथ वा यदोक्ष्णा बलीवर्देन स्तोष्यते पयः क्षरिष्यतेथ वा यदा शैलैरींशुकंस्यत ऊर्ध्वं यास्यतेथ वा यदौव वडवाग्निरब्धेः सकाशौक्कमिता गन्ता निःसरिष्यतीत्यर्थः । वा यद्वौ भूः पृथ्वी क्रमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः । तदा त्वं मां क्रमितासि गमिष्यसि सेवि १२ १४ १५ १९ २४ २५ २६ २८ यस इत्यर्थः । तथा तदा रतौ निधुवनविषये विवृत्सां प्रवर्तनेच्छां प्रकल्पासि विधास्यसि '" क्लृप्र अन्तर्भूतणिगर्थः सकर्मकः । यँदोक्षादीनां प्रश्न (न)वादि भविष्यति तदानया देव्या सहाहं रंस्य इति त्वया ७८४ १ बी तं गृही. २ सी 'त्वादित्वादिशकि° ३ ए 'दिव्या । कि° ४ एवाभि मित्सु स्म ८ ए लक्ष्मी • ५ बी सी डी न्तश्चेतस्यधि ६ ए मिषु प० कृ. ९ए प्रश्नवि० १० ए दयांभ ११ बी ङ्गमि. १२ ए हेतश्चि. १३ ए "व्यजेयं. १४ ए 'गांसना, १५ ए क्षो गम्यते. १६ ए 'वर्गों स्व. १७ ए यथायवोक्ष्णा. १८ ए सी डी 'न स्तोष्य. १९ ए तेय वा. २० ए कं. २१ शाक्रम २२ बी सी 'द्वा यदा भू: २३ ए 'थ्वी कृमि २४ एवं नां क्र. सीमा २५ए सेथिष्य २६ ए विमृत्सां २७ ए नेच्छाप्र. २८ सी सि कृपू. ए °सि कृ इ अ. २९ ए 'न्तभूत. ३० ए यदाक्षादीना प्र° ३१ सी प्रस्तवनांदि. डी प्रस्तवनादि ३२ ए 'व्यसि तयान . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828