Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 795
________________ ७८७ [ है० ४.४.६२.] दशमः सर्गः। श्वेदितृ ॥ असादपीटं नेच्छन्त्येके । श्वेत्ता ॥ बुधग् बुध वा । बोधिता। आभ्याम पीटं नेच्छन्त्येके । बोद्धा ॥ वृतः । कीर्णः(र्ण)। श्रितः । ऊर्गुतः। अत्र "ऋवर्ण" [५७] इत्यादिना नेद॥ युतः । लून । इत्यत्र "उवर्णात्" [ ५८ ] इति नेट् ॥ जिघृक्ष्वा । जघु^न् । पुपूषन् । इत्यत्रं "ग्रह'' [५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्यन्यः । निजुगूहिषुः ॥ अतितिक्षत । इत्यंत्र "स्वार्थे" [ ६० ] इति नेद ॥ अनुड्डीन । उड्डीनवत् । शूनः ॥ एदित् । लग्नः । अत्र "डीय'' [६१] इत्यादिना नेट ॥ मुव्यक्तमित्यस्तरुचिः स्मरांस्वासितैः समर्णो युवधूजनोथ । नभोदितैरुत्पतितो विमानणस्त्रपां व्यर्णरुगणबुद्धिः ॥ ५३॥ ५३. अथ कर्णस्य ध्यानाचलनानन्तरं वधूजनो नभोदितैयोमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन् । स्मरौत्रासितैः कर्णरूपदर्शनोत्थकामशरःपैः समर्णः पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भममनोरथोत एव त्रपां लजां न्यर्णः प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथाणबुद्धिर्गतधीः ॥ १ ए त्यरु. ए रास्वासि. ३ ए नोव । न. ४ बी नैन्यर्ण'. ५ ए पां त्यर्णरगरुणबु. १ ए बी सी बुधृग् २ बी डी बुध् वा. ३ ए पीटा ने. ४ डी क्षत् । पु. ५ सी त्र गुह. ६ डी हगुह इ°. ७ ए निजगू. ८ ए त्यव स्वा. ९ ए शून् ॥ ए. १० ए र स्व. ११ ए नभ्योर्दि'. १२ ए रास्वासि. १३ एमर्थपी. १४ सी डी यरुचिस्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828