Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 793
________________ [ है० ४.४.५१.] दशमः सर्गः । ७८५ तीब्रोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्वं न पाता स्वाङ्गसङ्गामृतास्वादनेन न रक्षसि । कीदृशीम् । अशक्रीं कामशरैर्जर्जरीकृतत्वात्किचिदपि कर्तुमसमर्थामत एवातिखेत्रीमत्यन्तं दीनीभवन्ती परितप्तीभव॑न्तीं वा । यत: खिदंपरिताप इति केचित्पठन्ति । कीदृशः संस्त्वं शकितापि समर्थोपि । अत एवाखेदिताप्यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभसे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिरेकेण मरणे वर्तमानां भृत्योर्लब्धी वाद्य श्वो वा मे मृत्यु वीति मृत्योर्विचारिकां वा । तस्माद्यत्कृत्यबोद्धापि यच्च तत्कृत्यं च यत्कृत्यं स्वयमखिन्नशक्तेन खिन्नाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रेषु लोके च प्रसिद्धत्वाज् ज्ञातापि सन्किमिति न बोधिता न जानासि तस्याकरणात् । तस्मान्मां रक्षेति तात्पर्यार्थः । यद्वा किं बहूक्तेन श्वेत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नयनङ्गीकारान्मां त्यजन्नपि वाक्ष्वेदितृवव्यक्ताक्षर मामालपन्निवात्यजन्निव वा त्वं मया वृतो भर्तृत्वेन वरितः श्रितश्चासि यतः कीर्णहिया व्यक्तलजयेति ॥ कोपं जुघुलन्निजुगूहिषुः स्वं नृपः पुपूषन्नतितिक्षतैतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥ ५२ ॥ ५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षाम्यत् । कीदृक्सन् । कोपं जुधुक्षन्निरुन्धस्तथा स्वमात्मानं निजुगूहिषु१ ए पन्निति . २ सी उदीन. डी उडीन'. ३ ए भवः स. ४ ए °ण्यमुड्डी. १ सी ग्रहं कृ. २ ए हः कुतो'. ३ ए °मर्थीम. ४ बी सी वन्ती वा. ५ एभते य. ६ ए त्योप्त्री वा. ७ ए °पि त्वत०. ८ बी सी त्यं य.९ ए °न्किगिति. १० ए डी क्तेनावे. ११ ए पव्यसेना. १२ ए प्यनंदगीकारान्यात्य. १३ वी ङ्गीकरा. १४ ए डी ई °पि श्वे. १५ए दिशव . १६ ए डी र नामाल. १७ ए निर्वा त्वं. १८ ए रिता श्रि. १९ बी सी डी निजगू. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828