Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 798
________________ ७९० ब्याश्रयमहाकाव्ये [ कर्णराजः] न शक्तैमास्थातुमशान्तदान्तैः श्रीवेश्म मे स्पष्टमदासिता.ः । ततस्त्वमच्छन्नमदस्तपूर्णबलिमयाँ स्पाशित एवमन्ये ॥५७॥ ५७. श्रीवेश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तैदान्तैरजितेन्द्रियतपःक्लेशासहैस्तथा मे मह्यं स्पष्टमदासिता.रदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णबलिमह्यमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञ: स्पशनं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरैर्हि । विश्वस्तया पातुमिदं श्रियौक आज्ञापितोहं शमितान्यशक्तिः॥५८॥ ५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदैवै रक्षोभिर्हि स्फुटमाच्छादितपूरितमाक्रान्तं संभृतं च । यतः कीदृशोहम् । बलिष्टत्वेन शमितान्येषां राक्षसादिशत्रूणां शक्तिर्येन सः॥ ___ कथमाज्ञापित इत्याह ॥ जप्तॉपि मत्रैर्जपितापि पुष्पैस्तूर्णं भवाम्युच्छ्रसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च ॥ ५९॥ १ ए क्तमस्था'. २ ए °वेशने स्प. सी वेस्म मे. ३ ए लि. ४ बी या स्फाशि. ५ ई साभिम'. ६ ए जप्तापि. ७ बी पुष्पैस्तू. ८ ए मुच्छसि'. ९ ए वी ऋषि. १सी वेस्मास्था . २ सी शक्य'. ३ बी °न्तदीतैर. ४ बी ततस्तस्मा. ५ ए राज्ञ स्प. ६ ए सी डी व सश. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828