Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 799
________________ [ है० ४.४.६९.] दशमः सर्गः। अभ्यान्तरक्षोवमितास्रष्टा वान्ताश्रुरास्वान्तवतीति वृत्तिम् । संघुष्टवाग्मेभ्यमितस्य देवी प्रतिज्ञया संघुषितस्वनस्य ॥ ६० ॥ ५९,६०. देवी लक्ष्मीर्मे वृत्तिं जीविकामास्वान्तवत्युवाच । कीहक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्वमितमरुच्योद्गीण यदलं पूर्वपीतं मनुष्यादिरक्तं तेन रुष्टात एव वान्ताश्रुः कोपावेशेन नेत्रेभ्योश्रूणि क्षरन्ती । कीदृशः सतो मेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेश्म मया सर्वदुष्टेभ्यो रक्ष्यमेवेत्यभ्युपगमेन संघुषितस्वनस्य नानोच्चारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकः संस्ते तुभ्यं प्राग्बलिं न दिशेन्न दद्यात्तस्य प्राक्तुभ्यं बलेरदातु!च्छ्सिता न प्रसन्ना भामि। कीदृशी। मत्रैस्तूर्ण जैतापि स्मृतापि पुष्पैत्रिपूतकुसुमैर्जपितापि मन्त्रोच्चारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदाता रुषितस्यापूजया क्रुद्धस्य ते बलिर्भावी च स त्वया ग्रसनीय इत्यर्थ इति । न च वाच्यमवहेलया प्रतिज्ञातं संकुच्चैतां वृत्तिं देवी तेवोचदिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवंविधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ॥ १ ए क्षोवामिताश्रु. २ ई ताश्रुरु. ३ ए सी वान्तांश्रु. सी वाताश्रु. ४ ए वाग्मभ्य'. १ए °न्तिमासमाभ्या. २ ए रक्ता तेन रष्टा'. ३ ए वाताः श्रुः . ४ ए देभ्योभि. ई देव्या अभि. ५ ए रक्षमे'. ६ ए त्यभ्यप. ७ सी डी गमनेन. ८ ए त्सुकसं. ९ ई कः सँस्ते. १० सीडी वामीति । की. ११ ए ई ता स्मृ. १२ ई प्राक् बलैर'. १३ ए °ता ऋषि'. १४ ई क्रुधस्य. १५ बी नवा. १६ ए °च्यसव. १७ ए बी डी कृच्चतां. सी कृत्वेती वृत्ति दे. १८ बी सी त्तिरेवं विधा ते वृत्तिरि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828