Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 797
________________ [ है० ४.४.६९. ] दशमः सर्गः । ध्वान्ताकृतिर्वाढैदृढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । 3 स पारिदृढ्यं नु दधन्नृपं स्म दुःखान्त इत्याह समाधिलग्नम् ||५५॥ 1 ५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मान्नवीत् । कीदृक्सन्ं । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःखान्तो दुष्टचेतास्तथा पारिवृढ्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ॥ फाण्टं नु मिन्नो विदितोसि मिन्नं मम क्रुधा मेदितमीयया च । प्रमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शक्तिं मर्यां न ॥ ५६ ॥ ५६. प्रमेदितं स्निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याजं तपोजपरूपं छद्मं येन हे प्रमेदितव्याज फाण्टं न्वनायाससाध्यमपितमपि - ष्टमुदकसंपर्कमात्राद्विभक्तरसंमौषधं कषायादि फाण्टं तदिव भिन्नः स्निग्धोत्युपचित इत्यर्थः । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा कर्त्या मिन्नमुपचितमीयां चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुत्तुं किं मया न शक्तिं न शक्ष्यते । अत्र "वा हेतुसिद्धौ क्तः " [ ५.३.२ ] इति भविष्यति क्तः । चेन्मम कोपेन मिन्नं तदा त्वद्वपुरेत्तुं शक्ष्यत एवेत्यर्थः ॥ ७८९ 4 १ एवढा २ए विरप्तक'. बी 'विरब्ध' ३ पं स्वदुः ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त ॥. १ "न् । कन्ता. ५ सी डी 'लोस्य. 'जेन. १० ए 'समोष २ ए थावढं. ३ ए 'तोर्योधि'. ६ सी डी दुःखान्तो. एवं मा. ८ए तज ९ ए ४ ए बी विरब्धं. • ११ए मीर्षया बी 'मीया. १२डी ' या वाक्ष. १३ ए "तुं किं. १४ एशष्यते. डी शक्यते. १५ ए ते । तत्र. १६ ए रत्वं शष्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828