Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 785
________________ ७७० [ है. ४.४.४१] दशमः सर्गः। अधिप्सुमाशियिषु युयूर्षु शिश्रीषसे किं नै दिदम्भिषो माम् । बिभ्रक्ष्यमाणां यियविष्वनङ्गानलेन बिभ्रजिषसि त्वमाः किम् ॥४०॥ धार्य _भूबिभरिष्वलज्जामितीङ्गित काचिदर्जुनूषुः । भावैर्बलात्योMनविष्यमाणा तालं बिभर्षुः सहसा तमूचे ॥४१॥ ४०. ४१. काचिद्देवी सहसा रत्यादिपरवशत्वेनापर्यालोचितमेव तं कर्णमूचे । कीदृक्सती। कर्णदर्शनाद्भावै रत्यादिभिर्बलात्प्रोणुनविष्यमाणा व्याप्नुमिष्यमाणात एवालजां निर्लज्जतां बिभरिएं पोषयितुमिच्छु धारयितुमिच्छ वा धाय प्रागल्भ्यं बुभूपुरत एव चेङ्गितं स्मरचेष्टितमैर्गुनूषुः प्रकटयितुमिच्छुरत एंवे च तालं चच्चपुटादि बिभपुर्धारयितुमिच्छुस्तालं वादयन्तीत्यर्थः । कथमूच इत्याह । हे दिदम्भिषो 'दम्भितुमिच्छो मां किमिति न शिश्रीषसे न सेवितुमिच्छसि । किंभूतामधिप्सुं दम्भितुमनिच्छं तथाशिश्रयिषु सिसेविषु तथा युयूमोलिङ्गितुमिच्छु तौँ आः खेदे यियविष्वनङ्गानलेन संब १ई शिश्रियि. २ ए यिषु यु. ३ ए न विद, ४ सी ई भ्रजिष. ५ ए त्वमा कि. ६ एर्थ्य विभू. ७ डी बुर्भूर्भु. ८ ई भूघुवि. ९ए पुंबिभ. १० डी मिताङ्गि. ११ ए नूर्णनू. १ ए कर्ममू. २ ई °भिबला. ३ बी णुर्नवि. ४ ए माणो ध्यानुमि. ५ सी मिच्छुरतxxएव च ता. ६ डी लज्जा नि. ७ सी ई रिपुं पो. ८ ई °j प्रोष. ९ ए तुनिच्छु. १० एमिच्छ वा. ११ ए धाष्टय प्रा. १२ ए भूपुर'. १३ ए °मचूर्णनूषुः. १४ ई नूर्णनू. १५ बी सी डी व ता. ई °वथ ता. १६ ए पोर्दम्भि'. १७ ई दन्दम्भि'. १८ ए निच्छुत. १९ ए ई °शिश्रीपुं. २०ई °धुं त°. २१ ए पुना लि°. २२ सी डी °मालङ्गि. २३ ई गितमि. २४ ए °था आ खे. २५ बी °दे ययिवि. २६ ए नबले. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828