Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 788
________________ [ कर्णराजः ] ५ 30 ११ १२ ४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्यासिद्धेर्विलक्षा सत्यब्जदलानि क्रीडाकमलपत्राण्यकर्तीञ्चिच्छेद । विलक्षो हि पत्रकर्तनभूविलेखनादि कुरुते । किं कृत्वा । विलक्षौमं कर्णमुक्त्वा । कीदृक्सती । कर्णमनःक्षोभनार्थं निनृत्सुर्नर्तितुमिच्छुस्तथा प्रैनिनर्तिषु नर्तितुमिच्छू भ्रुवौ यस्याः सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमि च्छूनपि रोद्धुमिच्छ्रनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वास्प्रतिकर्तुमनिच्छ्रं तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रिषुर्देरिद्रः सन्नदरिद्रीभवितुमिच्छुन नरो लक्ष्मी देवतां दारिद्र्योच्छेदाय भजेत सेवितुमर्हति । कीदृक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्राँसुर्दिदरिद्रासुः कृशीभवितुमिच्छ्रुस्तै नुरङ्ग यस्य स त्वं तु विसिस्मयिष्वाश्चर्य भूतैया शिशिषुश्रिया सर्वाङ्गं व्याप्तमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः १४ ૨૩ २४ २५. २७ 1 । सन्नङ्गेरिरिष्यसे गन्तुमिष्य से सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मयै । तमिस्रं तिमिरं चिकरीषत्क्षेप्तुमिच्छ्वाजिगरीर्षे सितुमिच्छु प्रचण्डमित्यर्थः । तेजोङ्गदीप्तिस्त्वा त्वामधीशं राजानमजिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकैर्भिक्षाचरैरादिदरिष्यतेङ्गीचिकीर्ष्यते तत्तपस्त्वया किं केन हेतुना दिधरिष्यते । 3. ૭૮૦ व्याश्रयमहाकाव्ये १ एद्धे विल २ ए तींचिच्छे. ३ ए सी डी 'लेषना. ५ सी क्षोभाय ६ ए बी ई 'य ननृ. ७. प्रतिनि ८ ए षूनेंतितु "ज्यः । कीडि°. १४ ए जिगत. कृ. १८ ए 'द्रासुकृसीभ १९ २२५ बी माणस. २३ ई रिरंध्य २६ ई °ये । तिमि° २७ए मिस्रांति मिच्छाजि . सी रीषुत्क्षे २९ ए षहुसि ३० सी डी 'तेत. ३१ बी 'ना दधिरि, ९ ईसा । की. १० ई विश. ११ ए 'त्सुं चित. १२ ई र्तुमिच्छु. १३ ई १५ बी 'षुदरि. १६ ई लक्ष्मीदे . १७ डी 'द्रासुः स्तमुरंगं य २० ए ई विसम्म २१ ' तया: शि. २४बी से रन्तु' सी 'से पन्तु २५ए से इ. सी ई मिश्रां ति २८ ए रीपत्क्षेषु Jain Education International For Private & Personal Use Only ४क्षासुंक, www.jainelibrary.org

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828