Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 776
________________ ७६८ घ्याश्रयमहाकाव्ये [कर्णराजः]] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिष्यस्तदाहं तृषा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माखेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठेति । यतः पत्रपयोपि वृक्षपर्णात्पतज्जलबिन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥ अधिजगे । अत्र "गा' [२६] इत्यादिना गाः ॥ अधिजिगापयिष्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णौ सन्डे वा” [ २७ ] इति वा गाः ॥ अध्यगीष्ट अध्यैष्ट । अध्यगीध्ये अध्यैष्यत । इत्यत्र “वाद्यतनी" [२८] इत्यादिना वा गीड़। अवदन् । अध्यगीष्ट । अध्यगीष्ये । अत्र "अंड् धातोर" [२९] इत्यादिनाअडादिः ॥ अमाडेति किम् । मा मूीत् ॥ निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥ आटीत् । आटिष्यः । आटत् । इत्यत्र "स्वरादेस्तासु" [३१] इति वृद्धिः ॥ अभविष्यम् । भविता । इत्यत्र "स्तादि” [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता । शरैर्जगत्पावरिता वरीता प्रीते रतेर्वा वरिता स देवः ॥ २५ ॥ २५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रतेर्वा १ ई धनुःकम्पि. २ सी डी यं गृही. १ई ठेत । य . २ सी अत्र. ३ ए बी °माणम्. ४ डी अधैष्य'. ५ ई भडतो . ६ सी ध्यास. ७ सी डी पत्र । उ॰. ८ सी डी यस्यच्छा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828