Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ अथ भविष्यदत्तचरित्रे द्वादशमोऽधिकार (वादशमोऽ भविष्यदन चरित्रम धिकारः नित्यं कुवलयाऽऽनन्दी, दक्षनातिमियः प्रभुः / सोमः शिवस्य तिलक, जीयाचन्द्रमभो जिनः // 1 // अन्येचुभूभुजाऽऽमन्त्र्य, भविष्यदत्तकः सुधीः / प्रेम्णा लेपविलेपेन, घुसणानां समर्चितः // 2 // तां भविष्यानुरूपा यां, दृष्ट्वा ख्यातिमुपेयुषः / तत्रैवाऽऽहय सत्कृत्य, पत्युर्भाग्यमवर्णयत // 3 // अन्तःपुरपुरन्ध्रीणां, हीणां श्रेणी विमर्शयन् / तस्या रूपश्रिया भूपस्तत्याज कर्ममञ्जसा // 4 // कान्ता येनेशी कान्ता, कान्तारेऽपि विवाहिता / वादिनाऽवदि रत्नर्दिर्यस्य वश्यो सुरोऽप्यभूत् // 5 // यौवनेनऽनन्यसामान्यं, तेजोरूप्यं पराक्रमः / बुदिविनयसंसिद्धिा, प्रसिद्धिः सकले जने // 6 // भविष्यदत्तमेवं तं, वर्णयन्तं महीपतिं / मोक्तं तिलकसुन्दर्या, गु मदचनं विभो ! // 7 // युवराज इवोहण्ड, दोर्दण्डः कुलमण्डनं / चण्डद्युतिरिवाऽऽभाति, तेजसाऽयं वणिग्वरः // 8 // गुणा बर्दिष्णवश्वाऽस्मिन्, दृश्यन्तेऽनुदिनं नृप / अस्माकमपि पौराणां, सर्वेषां प्रियदर्शने // 9 // तेन त्वद्भाग्ययोग्येन, नररत्नमिहेशं / संयत्न रक्ष्यते राज्य, निःसपनं तदा भवेत् // 10 // पुत्री सुमित्रा मागेव, दत्ताऽस्मै सा विवाह्यताम् / तेन सम्भाव्यते भव्यं, तुभ्यं चेद्रोचते प्रभो ! // 11 // राजन्यजन्यो नैवाऽयं, तथाप्यस्य वशंक्दा / नृपाः कृपाणनिलनाः, माणाखाणाय भावितः // 12 //

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170