Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्तचरित्रम 155 BHARABARILLER विंशतितमो RSधिकार हेमांगदः प्रभाचलं, स्मारयन् पाम्भवं जगौ / अहं सुतो भविष्यस्ते, त्वं माता कमलाख्यया // 33 // रत्नचूलोऽप्ययं प्राण प्रयाऽभूत प्राग्भवे मम / तेनाऽत्राऽपि मियो मैत्री, त्रयाणां सुदृढात्मनाम् // 34 // तारुण्यलीलया लीढाः, षोडशाभरणान्विताः / त्रयोऽपि माग्भवस्मृत्या, रेमिरे सहचारिणः // 35 // अन्यदा संपदाभोगा, विमानैः स्वर्विकुर्वितैः / त्रयोऽपि हस्तिनापुर्या, ययुर्वन्धुदिदृक्षया // 36 // अवतीर्य विमानेभ्यस्त्रिदशा नृपसंसदि / विभूति दर्शयामासुः, स्वजनस्य प्रपश्यतः // 37 // पुण्यानुगुण्या दिव्यरिस्माभिरियमीयुषी / तेन प्रमादमुत्सृज्य, भवद्भिस्तद्विधीयताम् // 38 // आभाष्य स्वजनानेव, दत्वा दिव्याम्बरादिकम् / मन्दरादिषु चैत्यानि, नन्तुं जग्मुस्तथैव ते // 39 // दिगम्बरं प्रभाभार-र्भावयन्तो यदृच्छया / मोदयन्तो जनानृद्धया, विलेसुर्भुवने त्रयः // 40 // भाग्भवे विहृतं यत्र, क्रीडितं शयितं पुनः / अचितं जिनबिम्बादि पुनस्ते चक्रिरे तथा // 41 // शाश्वताहतविम्बानि, पूजयामामुराशु ते / दिव्यगन्धाऽक्षतेधपैर्दी पैनैवेद्यसंयुतैः॥४२॥ ततः साडम्बरं नृत्यैर्वाधैर्घण्टा दवादनैः / अष्टाहिकामहं कृत्वा, देवलोकं ययुः क्रमात् // 43 / / जिनानां पञ्चकल्याण्यां, नृलोके पुनरेत्य ते। नानामहोत्सवांश्चक्रुः, स्वात्मनामुहिधीर्षया // 44 // मनोवेगादिसुहृदां, दर्शनाद्भाषणान्मियः। वितेनुर्दृढतां धर्मे, सुराः माग्भववार्तया // 45 // यः कोऽपि कोपितां प्राप्य, मनुजो दनुजोऽपि वा / करोति धर्मवैरूप्यं, तच्छिक्षां ते तथा व्यधुः॥४६॥ .

Page Navigation
1 ... 165 166 167 168 169 170