Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ पकविंशतितमो KAISधिकारः भविष्यदत्तचरित्रम् XI राजा वसुंधर इति, नाम्ना धाम्नाऽतिशायिना / स बालः पालयांचक्रे, महेश्चर्येण लालनात् // 59 // क्रमेण यौवनं प्राप्तश्चक्रवर्ती बभूव सः। षट्खण्डां वसुधां सधः, साधयित्वा पराक्रमी // 6 // रत्नचूलसुर च्युत्वा, देवलोकादभूत्सुतः। तस्यैव चक्रिगो नंदि--बर्द्धनाऽभिधया नयी // 61 // मागजन्मस्नेहसम्बन्धाद्धमानदसुरोऽजनि / तस्याऽनुजश्व क्रिमनु-नाम्ना श्रीवर्द्धनः पुनः // 62 // तारुण्यमेतयोदृष्ट्वा राज्यनिर्वाहणक्षमम् / चक्रिणा स्वपदे ज्येष्ठो, न्यवेशि समहोत्सवम् // 63 // यौवराज्ये कनिष्ठं तं, निधाय व्रतमाहीत् / श्रीधरस्य मुनेः पार्थे, चक्रभृद्विक्रमाधिकः // 64 // मुदुस्तपं तपस्तत्त्वा, शुक्लध्यानेन केवलम् / निर्मलं ज्ञानमाऽऽसाथ, सिद्धिसौधमवाप सः // 64 // तौ भ्रातरौ चक्रिसुती, भुञ्जानौ राज्यवैभवं / रञ्जयामासतुः सर्वां, प्रजां विनयशासनात् // 66 // अन्यदा राज्यपाटयां तो, निर्गतौ सह सेनया / मृगमेकं पुरोऽद्राष्टां, तरुणं मृतमअसा // 67 // तदर्शनाद्भवभय-भ्रान्तौ तौ भ्रातरौ मिथः / चिन्तयां चक्रतुर्भ्रातः ! पश्यैतस्य विचेष्टितम् // 68 // बने भ्रमन्नयं स्वैरं, वैरं कुर्वन् परैर्मगैः। मृगाङ्गनाभिर्विलसन्, हा ! व्याधैर्विनिपातितः॥ 69 // सर्वेषां गतिरेवैषा, विशेषाय नहि क्वचित् / तदीशदशायोगे, नाऽवयोः कोऽपि रक्षिता // 70 // भावयित्वा तदैवं तौ, वैराग्यं दधतो दि / पुत्र राज्यधुरं न्यस्याऽऽददाते आहेतं व्रतम् // 71 // तपोभिः क्षोभिताऽशेष-लोभिता दुष्कर्मा] चरणैरम् / निहत्य घातिकर्माणि, केवलज्ञानमीयतुः॥ 72 // 157

Page Navigation
1 ... 167 168 169 170