Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदचचरित्रम् 158 चिरं विहृत्य भूपीठे, प्रतिबोध्य जनान् घनान् / पान्ते शैलेशिकरणात्सिदिसौख्यमवापतुः // 73 // सहृदयजनश्चिचे, धत्ताभिति श्रुतपञ्चमीचरितमचिराद्राज्यश्रीणां, रुची रुचिराऽस्ति चेत् // एक विंशतितमो धनपतिमुते प्राज्यं राज्यं दधाविह पञ्चमी / मनसि निहिता सिद्धाभाव परत्र महोदयम् / / 75 // |अधिकारः या श्रूयते कामगवी नृलोके, या कल्पबल्ली फलदा धुलोके। तस्या वयस्या श्रुतपश्चमीयमाऽऽराधनोया हितवस्तुसिद्धये // 75 // तपागणाम्भोजसहस्रभानुः मूरिर्जयो श्रीविजयप्रभाहः / तत्पट्टदीपः श्रमणावनीपः प्रभासते श्रीविजयादिरत्नः // 36 // राज्ये तदीये विजयिन्यजस्रं पाज्ञाः कृपादेविजया बभूवुः। शिष्यो हि मेघाद्विजयस्तदीयोऽन्वभूदुपाध्यायपदप्रतिष्ठाम्॥७७॥ व्यरीरचद्धीगभीरवाचा, सुखाऽवबोधाय कथाप्रबन्धम् / स वाचकः पञ्चमिकातपस्याफलेन भोक्तुं शिवरूपलक्ष्मीम् // 78 // ग्रन्थश्चिरं नन्दतु वाच्यमानः, सद्भिहसद्भिः कविताविताने / __ यावद् ध्रुवं मेरुमहोन्नतश्रि-जैनं यत्रश्चन्द्ररुचि त्रिलोक्याम् // 79 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचितेएकविंशतिमोऽधिकारः / 158 इति भविष्यदत्तचरित्रं समाप्तम्

Page Navigation
1 ... 168 169 170