Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्तचरित्रम विंशतितमो KOSधिकारः दोयते स्म विस्मेर-पुष्पशय्यास्थितोऽपि यः / वृन्ततैश्यैनं विद्धाङ्गः, सागसाम्राज्यभोगवान् // 5 // इदानीं कीदृशस्तस्य, वैराग्यात्ल्यागमीयुषः / शयानस्य भुवः पीठे, भावो धीरस्य भाव्यते // 6 // जगामाऽस्तगिरि शूरस्तदा सिन्दूरपेशलः / तदंशुकविमोक्षाऽनुशिक्षयेवांऽशुकोज्झितः॥ 7 // राजर्षिः कुङ्कुमोन्मिश्र-चन्दनादिविलेपनात् / अरुणांगतया रेजे, शूरोऽस्तगिरिगैरिकात् // 8 // भविष्यमुक्तमुक्ताभिस्तदा भूः परिभूषिता / नमस्तारासमात्ताराऽवतारात्तादृशं बभौ // 9 // स मुनिर्विजने क्यापि, तस्थौ मुक्त्वाऽऽशु वाहनम् / शूरस्तच्छौर्यमाऽऽमृश्य, तथैवाऽस्तगिरेवने // 10 // पक्षानुयायिभिस्तस्य, कृते कोलाहले क्षणम् / स्वजनैरिव संलीनं, वसत्यां हि निजालये // 11 // शुद्धध्यानाऽनुसंधानाद् व्यतीयाय निशां मुनिः / प्रातः प्रादुर्बभूवाऽकस्तं निनंसुरिवाऽऽदरात् // 12 // नष्ट क्वाऽपि तदालोकात्तमो कजलकश्मलम् / शूरस्य पादसंचारान्मुनेरपि भुवस्तले // 13 // परिवारेऽखिले राज्ञोऽपराशां समुपेयुषि / धिष्ण्यानुसाराद्वाजर्षिः मार्ग, पश्यन् चचाल सः॥ 14 // उत्कण्टकामिव भुवं, मां मुक्त्वा क्याऽऽगमः प्रियः / ध्यायंस्त्वं विलसद्भोगान्, विलसद्भोगसन्निभान् // 15 // पूर्व धर्मस्वसा साऽभूत, यथार्था सहचारिणी / रोगे त्यागेऽविसंभोगे, भवेऽस्मिन् विभवस्थिते // 16 // या माक्र सहचरी जज्ञे, सम्पत्यपि तथात्मिका / साहचर्य विलुप्याऽस्थां, तदास्था मयि कीदृशी // 17 // सुमित्रां शोचयन्तीं तां, सुप्रभः साश्रुलोचनः / आश्वासयामास भूपः, स्वरूपं पितुरामृशन् // 18 // 113

Page Navigation
1 ... 163 164 165 166 167 168 169 170