Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 163
________________ भविष्यदत्तचरित्रम् विंशतिता अधिकार 151 सोऽप्यूचे विनयान्नम्रः, सुप्रभ ज्येष्ठबान्धवं / अभिषेकस्तवैवाहः, पितृवत्पालय प्रजाः॥ 55 // तेनाऽप्युक्तं कनिष्ठोऽपि, गुणैर्येष्ठोऽसि बान्धव ! / राज्यं कुलक्रमात्पित्राऽऽदीयते मम साम्प्रतम् // 56 // मया त्वयि निधेयं तद्विधेयं मे समादिश / दृढानुरागात्भ्रातृणामहमादेशकारकः // 57 // सुमित्रातनयोऽप्याख्यत्त्वत्मसादाद्वयं पुनः / न राज्यान्न्यूनतां विधस्त्वमस्माकं पितुः समः॥ 58 // यः कोऽपि कोपनस्तुभ्यं, दण्डं नैव प्रदास्यति / तद्दोर्दण्डमदं सद्यः, खण्डयिष्ये त्वदाज्ञया // 59 // एवं ताभ्यां मिथः सम्यक्, प्रपन्ने विनये नयात् / सुमित्राऽश्रूणि मुञ्चन्ती, माह किं वार्त्तयाऽनया // 6 // उत्तिष्ठ वत्स बाहाभ्यां, धृत्वा सुपभभूपतिं / निवेशय नृपादेशाद्राज्यपट्टे महाशयम् // 61 // सर्वत्र विजयोदघोषातोषितः सकलो जनः / तूर्यस्वरैः समाङ्गल्यैरानन्दितदिगम्बरः॥ 12 // राज्येऽभिषेचि कलशैः, पूर्णैस्तीर्थाढ्ताम्भसा / सुप्रभस्तेजसाकीर्णः, प्रभाकर इवोदयी // 63 // ततः सर्वानपि जनान्, समापृच्छय नृपाज्ञया / क्षामयन् स्वजनं जज्ञे, भविष्यो व्रततत्परः॥ 64 // दत्वा यथोचितं दानं, मार्गणेभ्यो महीपतिः / सर्वचैत्येषु तीर्थेश-प्रतिमाः समपूपुजत् / / 65 // समुहूर्त समारुह्य, यानं मणिविभूषितम् / श्रीपथे निरगातूर्यध्वानैनन्दितनागरः // 66 // पुरश्रृंगारणापूर्व, सर्वतस्तोरणोछ्ये / नृत्यति प्रीतिपात्रेऽथ, पात्रे साऽभिनयं पुरः // 67 // दानं ददानः स्वर्णादेर्जयवादेन वन्दितः / अन्वीयमानो भूपेन, समं सामन्तसेनया // 68 // 151

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170