Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 161
________________ भविष्यदचचरित्रम विंशतित धिका राजवाक्येन निर्व्याजं, व्याजहारेति राजसूः / कमलश्रीर्ममाऽप्येतद्वतग्रहणमीरितम् // 27 // राज्येऽभिषिच्य तनयं, ज्येष्ठमस्मिन्महीपते ! / त्वमादत्से व्रतं वत्सवत्सला तद्ग्रहेऽप्यहम् // 28 // या भविष्याऽनुरूपाऽस्य, सवित्री नवभूपतेः / भुक्तां राज्यसुखान्येषा, विशेषात्पुत्रसंयुता // 29 // साऽप्यवादीदिदं वादी-तिर्माऽतः परं वचः। दीक्षितायां त्वयि स्थास्यामहम नैकाकिनी गृहे // 30 // आसमुद्रं महीपीठे, मन्मुद्रा यत्प्रसादतः / उन्मुद्रिततयाऽचालीदनुल्लङ्ख्या नृपैरपि // 31 // तस्य भर्तुर्मुखेन्द्रोमें, वीक्षणादुत्पले इव / लभेतमुत्सवं नेत्रे, पातिव्रत्यकृतस्ततः॥ 32 // न मातरं विना राज्य, बालस्याऽऽलस्यशायिनः / मनाक् चलति तद्राजा, सुमित्रा मूतरस्तु वै // 33 // इति तद्वाचमाकर्ण्य, सकर्णा साऽप्यवोच्यत / पाग्भवे गुणमालाऽहं, प्रिया माणादपि मिया // 34 // साहचर्य यथार्थ मे, भवेऽस्मिन्नप्यभूचिरम् / तद्विप्रलम्भसंरम्भे, दम्भः किं क्रियते प्रभो ! // 35 // मुमित्राऽभूणि मुञ्चन्ती, वक्तुं शक्ताऽपि नाऽभवत् / ततः कुमाराः भूपेनाऽऽहृताः पञ्च महौजसः // 36 // तिस्रो दुहितरस्तासां, पतयश्च निमन्त्रिताः / प्रवृत्ते श्रवणादस्याः, स्वजनः सकलोऽमिलत् / / 37 // श्रेष्ठी धनपतिर्मातुः, पिता हरिबलः पुनः / लक्ष्म्या समं समाजेऽस्मिन्नाऽऽययौ न्यायशालिनि // 38 // राज्ञा च प्रियसुन्दर्या, भूपालस्वरयाऽगमत् / परेऽपि पौराः सम्मापुस्तदुत्सवदिक्षया // 39 // सामन्तेषु समेतेषु, मिलिते स्वजनेऽखिले / सुप्रभ ज्येष्ठतनयं, भविष्यः स्वकरेऽग्रहीत् // 40 // 149

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170