Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 164
________________ भविष्यवचन पक विशा तमो धिक त्रिम वपिनानि नारीणां, प्रतीच्छन् मौक्तिकादिभिः / मागधेषु यशःपाठ, पठत्सु स ययौ बने // 69 // त्यक्त्वाऽलङ्कारमाल्यादि, नत्वाऽहत्पतिमास्ततः। भविष्यः सुगुरोः पार्चे, दीक्षां जग्राह साहसात् // 70 // कमलश्रीभविष्यानु-रूपया सहसोत्सवं / तथैव सुव्रतार्यायाः, पार्चे दीक्षामुपाददे // 71 // पितृविरहविद्नः, सुप्रभः प्राज्यतेजाः। नरपतिरपि नत्वा, प्रत्ययासीत् सबन्धुः॥ कथमपि कुरुराजाऽऽश्वास्यमानः समानं / परिजननयनाजानन्दनः स्वैर्गुणौघैः // 72 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते विंशतितमोऽधिकारः।। SCENERGREEXXXXXXXXXXXX अथ भविष्यदत्तचरित्रे एकविंशतितमोऽधिकारः यस्य पञ्चामृतस्नानैः, स्वकलङ्कजिहासया / रेमे चन्द्रः क्रमाजेऽसौ, स्वतः शाश्वतसंपदे // 1 // अथ राज्यपरित्यागं, भविष्यस्य विचिन्तयन् / कुरुराजः समाजस्थः, सुष्ठु तं तुष्टुवे गुणैः॥२॥ चतुरचमूलक्ष्म्या, तुरगस्थः पुरान्तरे / चामरैवींज्यमानो यः, सुरेन्द्र इव निर्ययौ // 3 // हयाना हेषितारे, गजानां घनगर्जितैः / विकस्वरस्वरैर्नान्द्या, यः शय्याया व्यबुध्यत // 4 //

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170